References

ÅK, 1, 25, 112.2
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ //Context
ÅK, 1, 25, 113.2
  rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //Context
ÅK, 1, 26, 30.2
  viśālavadane bhāṇḍe toyapūrṇe niveśayet //Context
ÅK, 1, 26, 36.2
  tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham //Context
ÅK, 1, 26, 66.1
  sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām /Context
ÅK, 1, 26, 73.1
  bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /Context
ÅK, 1, 26, 76.1
  pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ /Context
ÅK, 1, 26, 86.1
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /Context
ÅK, 1, 26, 90.2
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //Context
ÅK, 1, 26, 91.2
  susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //Context
ÅK, 1, 26, 100.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Context
ÅK, 1, 26, 101.2
  cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //Context
ÅK, 1, 26, 126.2
  bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā //Context
ÅK, 1, 26, 127.2
  bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet //Context
ÅK, 1, 26, 130.1
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /Context
ÅK, 1, 26, 130.2
  tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet //Context
ÅK, 1, 26, 137.2
  bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ //Context
ÅK, 1, 26, 143.1
  sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /Context
ÅK, 1, 26, 173.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Context
ÅK, 1, 26, 233.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
ÅK, 2, 1, 14.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Context
ÅK, 2, 1, 15.1
  bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /Context
ÅK, 2, 1, 17.1
  eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /Context
ÅK, 2, 1, 24.1
  taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet /Context
ÅK, 2, 1, 38.2
  tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //Context
ÅK, 2, 1, 40.1
  yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /Context
ÅK, 2, 1, 101.2
  sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet //Context
ÅK, 2, 1, 224.2
  bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet //Context