Fundstellen

RPSudh, 1, 73.1
  tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /Kontext
RPSudh, 1, 82.2
  catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā //Kontext
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Kontext
RPSudh, 1, 94.1
  tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /Kontext
RPSudh, 1, 94.1
  tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /Kontext
RPSudh, 1, 95.2
  tadabhrasatvaṃ sūtasya cārayetsamabhāgikam //Kontext
RPSudh, 1, 97.2
  abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi //Kontext
RPSudh, 1, 101.2
  abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //Kontext
RPSudh, 1, 102.1
  abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /Kontext
RPSudh, 1, 102.2
  evaṃ ghanasatvaṃ hi sādhayet //Kontext
RPSudh, 1, 104.1
  sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham /Kontext
RPSudh, 1, 118.1
  saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ /Kontext
RPSudh, 1, 138.1
  tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā /Kontext
RPSudh, 10, 11.2
  gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā //Kontext
RPSudh, 10, 18.1
  gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /Kontext
RPSudh, 10, 22.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet //Kontext
RPSudh, 10, 23.2
  satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Kontext
RPSudh, 10, 35.0
  eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //Kontext
RPSudh, 10, 37.3
  pātālakoṣṭhikā sā tu mṛdusattvasya pātanī //Kontext
RPSudh, 10, 39.2
  gāragoṣṭhī samuddiṣṭā satvapātanahetave //Kontext
RPSudh, 10, 40.2
  tiryakpradhamanākhyā ca mṛdusatvasya pātanī //Kontext
RPSudh, 2, 36.1
  vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /Kontext
RPSudh, 2, 102.2
  abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam //Kontext
RPSudh, 2, 102.2
  abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam //Kontext
RPSudh, 5, 1.2
  teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā //Kontext
RPSudh, 5, 30.2
  dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate //Kontext
RPSudh, 5, 35.2
  abhrasatvātparaṃ nāsti rasāyanamanuttamam //Kontext
RPSudh, 5, 41.2
  khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //Kontext
RPSudh, 5, 43.1
  dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret /Kontext
RPSudh, 5, 45.1
  athābhrasattvaravakān amlavargeṇa pācayet /Kontext
RPSudh, 5, 47.2
  satvasya golakānevaṃ taptānevaṃ tu kāṃjike //Kontext
RPSudh, 5, 51.1
  mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam /Kontext
RPSudh, 5, 53.2
  abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //Kontext
RPSudh, 5, 59.1
  rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /Kontext
RPSudh, 5, 65.1
  sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /Kontext
RPSudh, 5, 66.1
  satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā /Kontext
RPSudh, 5, 66.2
  mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam //Kontext
RPSudh, 5, 67.1
  mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam /Kontext
RPSudh, 5, 73.2
  dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //Kontext
RPSudh, 5, 77.1
  bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam /Kontext
RPSudh, 5, 77.1
  bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam /Kontext
RPSudh, 5, 81.2
  guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //Kontext
RPSudh, 5, 88.1
  indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ /Kontext
RPSudh, 5, 88.2
  anenaiva vidhānena tāpyasatvaṃ samāharet //Kontext
RPSudh, 5, 89.2
  tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //Kontext
RPSudh, 5, 96.1
  piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam /Kontext
RPSudh, 5, 103.1
  tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /Kontext
RPSudh, 5, 103.1
  tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /Kontext
RPSudh, 5, 118.2
  noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //Kontext
RPSudh, 5, 119.2
  satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //Kontext
RPSudh, 5, 128.1
  bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate /Kontext
RPSudh, 5, 128.2
  tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //Kontext
RPSudh, 5, 129.2
  viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam //Kontext
RPSudh, 5, 130.1
  tālakena samāyuktaṃ satvaṃ nikṣipya kharpare /Kontext
RPSudh, 5, 131.1
  mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam /Kontext
RPSudh, 6, 3.1
  dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /Kontext
RPSudh, 6, 3.2
  niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //Kontext
RPSudh, 6, 8.2
  svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet //Kontext
RPSudh, 6, 9.1
  pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ /Kontext
RPSudh, 6, 9.2
  yāni kāryakarāṇyeva satvāni kathitāni vai //Kontext
RPSudh, 6, 15.2
  kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /Kontext
RPSudh, 6, 15.3
  tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate //Kontext
RPSudh, 6, 20.0
  dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ //Kontext
RPSudh, 6, 21.2
  satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 6, 29.3
  śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //Kontext
RPSudh, 6, 29.3
  śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //Kontext
RPSudh, 6, 58.1
  rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /Kontext
RPSudh, 6, 60.1
  sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /Kontext
RPSudh, 6, 60.1
  sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /Kontext
RPSudh, 6, 66.2
  saurāṣṭrīsatvavat sattvametasyāpi samāharet //Kontext
RPSudh, 6, 66.2
  saurāṣṭrīsatvavat sattvametasyāpi samāharet //Kontext
RPSudh, 6, 77.2
  carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //Kontext
RPSudh, 6, 84.2
  gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //Kontext
RPSudh, 6, 90.1
  nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut /Kontext
RPSudh, 7, 36.1
  bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /Kontext
RPSudh, 7, 39.1
  abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /Kontext
RPSudh, 7, 66.2
  tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //Kontext