References

RArṇ, 10, 60.1
  vyomasattvādibījāni rasajāraṇaśodhane /Context
RArṇ, 11, 8.1
  gaganaṃ jārayedādau sarvasattvamataḥ param /Context
RArṇ, 11, 14.2
  pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //Context
RArṇ, 11, 46.0
  param abhrakasattvasya jāraṇaṃ śṛṇu pārvati //Context
RArṇ, 11, 47.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Context
RArṇ, 11, 47.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Context
RArṇ, 11, 51.2
  grāso rasasya dātavyaḥ sasattvasyābhrakasya ca //Context
RArṇ, 11, 80.2
  abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet //Context
RArṇ, 11, 80.2
  abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet //Context
RArṇ, 11, 81.2
  anena kramayogena sarvasattvāni jārayet //Context
RArṇ, 11, 84.1
  mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /Context
RArṇ, 11, 84.2
  tato'pi sarvasattvāni drāvayet sūtagarbhataḥ //Context
RArṇ, 11, 110.2
  samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam //Context
RArṇ, 11, 152.1
  lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /Context
RArṇ, 11, 153.1
  ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam /Context
RArṇ, 11, 176.1
  mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam /Context
RArṇ, 11, 186.0
  pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram //Context
RArṇ, 11, 187.1
  pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca /Context
RArṇ, 11, 192.2
  kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //Context
RArṇ, 11, 210.2
  jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam //Context
RArṇ, 11, 210.2
  jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam //Context
RArṇ, 12, 67.3
  vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //Context
RArṇ, 12, 68.1
  jārayetsarvalohāni sattvānyapi ca pācayet /Context
RArṇ, 12, 346.1
  vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham /Context
RArṇ, 12, 380.2
  dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /Context
RArṇ, 12, 381.1
  srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam /Context
RArṇ, 14, 43.1
  vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet /Context
RArṇ, 14, 57.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Context
RArṇ, 14, 66.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Context
RArṇ, 14, 92.1
  śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam /Context
RArṇ, 14, 113.2
  sattvacūrṇapalaikaṃ tu trayamekatra melayet //Context
RArṇ, 14, 119.2
  vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam //Context
RArṇ, 14, 121.2
  dve pale mṛtatārasya sattvabhasmapaladvayam //Context
RArṇ, 15, 7.1
  vaikrāntasattvaṃ deveśi pāradena samanvitam /Context
RArṇ, 15, 21.1
  raktavaikrāntasattvaṃ ca hemnā tu saha melayet /Context
RArṇ, 15, 38.6
  vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam /Context
RArṇ, 15, 39.1
  sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam /Context
RArṇ, 15, 43.1
  kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet /Context
RArṇ, 15, 114.1
  kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam /Context
RArṇ, 15, 134.2
  abhrakaṃ drutisattvaṃ vā mardayet praharadvayam //Context
RArṇ, 17, 103.2
  puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //Context
RArṇ, 17, 114.2
  jāyate kharasattvānāṃ dalānāmapi mārdavam //Context
RArṇ, 4, 51.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Context
RArṇ, 4, 55.2
  lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam //Context
RArṇ, 4, 56.2
  dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //Context
RArṇ, 6, 16.2
  patatyabhrakasattvaṃ tu sattvāni nikhilāni ca //Context
RArṇ, 6, 16.2
  patatyabhrakasattvaṃ tu sattvāni nikhilāni ca //Context
RArṇ, 6, 18.1
  piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam /Context
RArṇ, 6, 72.2
  napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca //Context
RArṇ, 6, 78.1
  yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /Context
RArṇ, 6, 116.1
  sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /Context
RArṇ, 6, 133.3
  andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate //Context
RArṇ, 6, 135.2
  piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati //Context
RArṇ, 6, 136.3
  śodhayitvā dhamet sattvam indragopasamaṃ patet //Context
RArṇ, 7, 8.2
  sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam //Context
RArṇ, 7, 9.3
  strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam //Context
RArṇ, 7, 10.3
  mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu //Context
RArṇ, 7, 11.2
  prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam //Context
RArṇ, 7, 13.3
  abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //Context
RArṇ, 7, 17.2
  sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ //Context
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Context
RArṇ, 7, 36.2
  sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ //Context
RArṇ, 7, 38.2
  tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //Context
RArṇ, 7, 42.2
  indragopakasaṃkāśaṃ sattvaṃ patati śobhanam //Context
RArṇ, 7, 49.2
  sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //Context
RArṇ, 7, 77.2
  dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //Context
RArṇ, 7, 80.2
  dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam //Context
RArṇ, 7, 84.2
  kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RArṇ, 7, 87.3
  dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam //Context
RArṇ, 7, 88.0
  kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //Context
RArṇ, 7, 95.1
  koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate /Context
RArṇ, 7, 95.2
  evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate //Context
RArṇ, 7, 119.0
  akhilāni ca sattvāni drāvayet tatprabhāvataḥ //Context
RArṇ, 7, 134.2
  āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //Context
RArṇ, 8, 20.1
  sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /Context
RArṇ, 8, 35.2
  guñjāṭaṅkaṇayogena sarvasattveṣu melanam //Context
RArṇ, 8, 38.1
  khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /Context
RArṇ, 8, 39.2
  khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ //Context
RArṇ, 8, 42.2
  dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //Context
RArṇ, 8, 55.2
  khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //Context
RArṇ, 8, 59.2
  mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /Context
RArṇ, 8, 67.1
  tāpyatālakavāpena sattvaṃ pītābhrakasya tu /Context
RArṇ, 8, 72.1
  kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /Context
RArṇ, 8, 72.2
  vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ /Context
RArṇ, 9, 9.2
  bhāvito niculakṣāraḥ sarvasattvāni jārayet //Context