Fundstellen

RCint, 2, 19.1
  anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /Kontext
RCint, 3, 51.1
  tasmācchataguṇo vyomasattve jīrṇe tu tatsame /Kontext
RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Kontext
RCint, 3, 56.2
  grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt //Kontext
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Kontext
RCint, 3, 59.2
  grasate sarvalohāni sarvasattvāni vajrakam //Kontext
RCint, 3, 65.2
  svarṇādisarvalohāni sattvāni grasate kṣaṇāt //Kontext
RCint, 3, 77.2
  ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe //Kontext
RCint, 3, 82.1
  rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ /Kontext
RCint, 3, 91.1
  vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /Kontext
RCint, 3, 96.1
  truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /Kontext
RCint, 3, 98.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Kontext
RCint, 3, 98.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Kontext
RCint, 3, 101.1
  bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /Kontext
RCint, 3, 113.2
  yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /Kontext
RCint, 3, 121.1
  sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet /Kontext
RCint, 3, 139.1
  balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /Kontext
RCint, 3, 183.2
  nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //Kontext
RCint, 3, 191.1
  ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /Kontext
RCint, 3, 193.1
  ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /Kontext
RCint, 4, 7.2
  sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //Kontext
RCint, 4, 8.1
  kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /Kontext
RCint, 4, 10.1
  samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /Kontext
RCint, 4, 10.2
  sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram //Kontext
RCint, 4, 12.1
  cūrṇam abhrakasattvasya kāntalohasya vā tataḥ /Kontext
RCint, 4, 39.2
  drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni //Kontext
RCint, 4, 44.2
  kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā //Kontext
RCint, 4, 45.2
  anyāni yānyasādhyāni vyomasattvasya kā kathā //Kontext
RCint, 6, 18.1
  khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /Kontext
RCint, 6, 18.2
  rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /Kontext
RCint, 6, 47.0
  mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //Kontext
RCint, 7, 78.3
  puṭetpātālayantreṇa sattvaṃ patati niścitam //Kontext
RCint, 7, 79.1
  jaipālasattvavātāribījamiśraṃ ca tālakam /Kontext
RCint, 7, 79.2
  kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ //Kontext
RCint, 7, 82.0
  tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //Kontext
RCint, 7, 83.0
  tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake //Kontext
RCint, 7, 84.3
  dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //Kontext
RCint, 7, 85.2
  muñcanti nijasattvāni dhamanāt koṣṭhikāgninā //Kontext
RCint, 7, 87.3
  andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat //Kontext
RCint, 7, 91.2
  āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt //Kontext
RCint, 7, 92.1
  muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /Kontext
RCint, 7, 93.2
  bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ //Kontext
RCint, 7, 94.1
  yatroparasabhāgo'sti rase tatsattvayojanam /Kontext
RCint, 8, 41.1
  śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /Kontext