References

ÅK, 1, 25, 36.2
  yastato nirgataḥ sāraḥ sattvam ityabhidhīyate //Context
ÅK, 1, 25, 39.1
  drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ /Context
ÅK, 1, 25, 60.1
  tataḥ śāṇarasendreṇa sattvena rasakasya ca /Context
ÅK, 1, 25, 63.2
  tato mūṣāgataṃ sattvaṃ samādāya samantataḥ //Context
ÅK, 1, 25, 64.2
  daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca //Context
ÅK, 1, 25, 79.1
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /Context
ÅK, 1, 25, 98.2
  bahireva drutīkṛtya ghanasatvādikaṃ khalu //Context
ÅK, 1, 25, 103.2
  saṃsiddhabījasattvādijāraṇena rasasya hi //Context
ÅK, 1, 26, 156.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Context
ÅK, 1, 26, 170.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Context
ÅK, 1, 26, 171.2
  sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Context
ÅK, 1, 26, 176.1
  sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca /Context
ÅK, 1, 26, 201.2
  sattvānāṃ pātanārthāya patitānāṃ viśuddhaye //Context
ÅK, 1, 26, 207.2
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //Context
ÅK, 1, 26, 208.1
  bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /Context
ÅK, 1, 26, 212.1
  pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane /Context
ÅK, 2, 1, 9.2
  svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam //Context
ÅK, 2, 1, 39.2
  dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati //Context
ÅK, 2, 1, 42.1
  gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt /Context
ÅK, 2, 1, 42.2
  na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //Context
ÅK, 2, 1, 42.2
  na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //Context
ÅK, 2, 1, 50.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //Context
ÅK, 2, 1, 60.1
  puṭetpātālayantreṇa sattvaṃ patati niścayam /Context
ÅK, 2, 1, 61.1
  pūrvavajjanayetsattvaṃ chidramūṣānirodhitam /Context
ÅK, 2, 1, 62.1
  ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ /Context
ÅK, 2, 1, 63.2
  puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake //Context
ÅK, 2, 1, 65.1
  tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat /Context
ÅK, 2, 1, 70.1
  ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham /Context
ÅK, 2, 1, 72.1
  bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati /Context
ÅK, 2, 1, 77.1
  uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā /Context
ÅK, 2, 1, 81.2
  tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā //Context
ÅK, 2, 1, 86.2
  ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam //Context
ÅK, 2, 1, 87.2
  tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet //Context
ÅK, 2, 1, 112.1
  abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /Context
ÅK, 2, 1, 114.2
  andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet //Context
ÅK, 2, 1, 116.1
  pūrvavaddhamanāt sattvam indragopasamaṃ bhavet /Context
ÅK, 2, 1, 117.2
  mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet //Context
ÅK, 2, 1, 119.1
  ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham /Context
ÅK, 2, 1, 121.1
  vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet /Context
ÅK, 2, 1, 122.2
  pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet //Context
ÅK, 2, 1, 125.1
  sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet /Context
ÅK, 2, 1, 127.1
  jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati /Context
ÅK, 2, 1, 131.1
  vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam /Context
ÅK, 2, 1, 137.1
  mṛdusattvaṃ nāgasamam indragopakasannibham /Context
ÅK, 2, 1, 138.2
  tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //Context
ÅK, 2, 1, 150.2
  dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā //Context
ÅK, 2, 1, 151.2
  māraṇe ghanasattvasya ghanapatrasya māraṇe //Context
ÅK, 2, 1, 186.1
  tasya sattvaṃ sūta eva daradasya tribhedataḥ /Context
ÅK, 2, 1, 191.2
  sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //Context
ÅK, 2, 1, 198.2
  sattvalohasvarūpāste haritalohabhāk //Context
ÅK, 2, 1, 208.1
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /Context
ÅK, 2, 1, 210.1
  sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam /Context
ÅK, 2, 1, 219.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam /Context
ÅK, 2, 1, 220.1
  sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit /Context
ÅK, 2, 1, 222.2
  yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //Context
ÅK, 2, 1, 222.2
  yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //Context
ÅK, 2, 1, 223.2
  nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //Context
ÅK, 2, 1, 224.1
  evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /Context
ÅK, 2, 1, 225.2
  asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat //Context
ÅK, 2, 1, 225.2
  asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat //Context
ÅK, 2, 1, 229.2
  nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //Context
ÅK, 2, 1, 230.1
  evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /Context
ÅK, 2, 1, 238.2
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //Context
ÅK, 2, 1, 239.1
  ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ /Context
ÅK, 2, 1, 244.2
  grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā //Context
ÅK, 2, 1, 252.1
  indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /Context
ÅK, 2, 1, 264.2
  śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam //Context
ÅK, 2, 1, 315.1
  dhamitvā pātayetsatvaṃ krāmaṇaṃ cātiguhyakam /Context