Fundstellen

RHT, 10, 1.1
  atha satvanirgamamabhidhāsyate /Kontext
RHT, 10, 1.2
  vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /Kontext
RHT, 10, 2.2
  rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena //Kontext
RHT, 10, 5.1
  tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /Kontext
RHT, 10, 6.2
  nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //Kontext
RHT, 10, 7.2
  pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //Kontext
RHT, 10, 8.1
  hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī /Kontext
RHT, 10, 9.1
  na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /Kontext
RHT, 10, 9.1
  na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /Kontext
RHT, 10, 11.1
  tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /Kontext
RHT, 10, 13.2
  tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //Kontext
RHT, 10, 14.2
  chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //Kontext
RHT, 10, 15.1
  cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya /Kontext
RHT, 10, 17.2
  saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //Kontext
RHT, 10, 17.2
  saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //Kontext
RHT, 11, 2.1
  jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /Kontext
RHT, 11, 3.1
  ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam /Kontext
RHT, 11, 4.1
  mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /Kontext
RHT, 11, 5.1
  mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā /Kontext
RHT, 11, 12.2
  bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam //Kontext
RHT, 12, 1.2
  yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /Kontext
RHT, 12, 2.2
  saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam //Kontext
RHT, 12, 5.2
  nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //Kontext
RHT, 12, 10.2
  raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //Kontext
RHT, 12, 11.1
  saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /Kontext
RHT, 12, 12.1
  kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam /Kontext
RHT, 13, 8.1
  na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni /Kontext
RHT, 14, 10.2
  nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam //Kontext
RHT, 14, 16.1
  kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam /Kontext
RHT, 14, 16.2
  nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //Kontext
RHT, 14, 17.2
  rañjayati satvatālaṃ dhūmena vināpi sūtam //Kontext
RHT, 15, 1.1
  vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /Kontext
RHT, 15, 3.2
  drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //Kontext
RHT, 15, 4.2
  drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni //Kontext
RHT, 15, 5.2
  sudhmātamatra sattvaṃ plavati jalākāramacireṇa //Kontext
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Kontext
RHT, 15, 6.2
  prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin //Kontext
RHT, 16, 28.1
  mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram /Kontext
RHT, 17, 8.1
  mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /Kontext
RHT, 18, 20.2
  mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //Kontext
RHT, 18, 28.1
  śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /Kontext
RHT, 18, 28.2
  gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam //Kontext
RHT, 2, 19.2
  bhavati yadā rasarājaś satvādi tadā bījam //Kontext
RHT, 4, 1.2
  vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //Kontext
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Kontext
RHT, 4, 3.1
  muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ /Kontext
RHT, 4, 6.2
  vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti //Kontext
RHT, 4, 8.1
  sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam /Kontext
RHT, 4, 9.1
  muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ /Kontext
RHT, 4, 10.2
  atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham //Kontext
RHT, 4, 11.1
  sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /Kontext
RHT, 4, 12.2
  devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt //Kontext
RHT, 4, 14.1
  mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /Kontext
RHT, 4, 14.2
  tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam //Kontext
RHT, 4, 15.1
  mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /Kontext
RHT, 4, 15.1
  mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /Kontext
RHT, 4, 16.1
  satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam /Kontext
RHT, 4, 16.2
  vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //Kontext
RHT, 4, 17.1
  lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /Kontext
RHT, 4, 18.1
  vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /Kontext
RHT, 4, 19.1
  bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam /Kontext
RHT, 4, 21.1
  ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /Kontext
RHT, 4, 22.1
  iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /Kontext
RHT, 4, 23.2
  tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //Kontext
RHT, 4, 24.1
  cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /Kontext
RHT, 4, 26.2
  kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam //Kontext
RHT, 5, 1.1
  yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni /Kontext
RHT, 5, 4.1
  samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /Kontext
RHT, 5, 5.1
  mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte /Kontext
RHT, 5, 7.2
  mākṣikasatvena vinā tridinaṃ nihitena raktena //Kontext
RHT, 5, 18.1
  athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /Kontext
RHT, 5, 47.1
  patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam /Kontext
RHT, 6, 13.1
  pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau /Kontext
RHT, 8, 4.1
  balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /Kontext
RHT, 8, 14.2
  mākṣikasatvarasakau dvāveva hi rañjane śastau //Kontext
RHT, 8, 19.1
  patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ /Kontext
RHT, 8, 19.1
  patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ /Kontext
RHT, 9, 4.2
  aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //Kontext
RHT, 9, 6.1
  tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /Kontext
RHT, 9, 9.2
  śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti //Kontext