Fundstellen

RKDh, 1, 1, 7.5
  eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ /Kontext
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Kontext
RKDh, 1, 1, 60.3
  tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //Kontext
RKDh, 1, 1, 63.2
  etadapi kalkasattvapātanārthameva /Kontext
RKDh, 1, 1, 64.1
  atrāmlakṣārakāñjikadravasattvapātanam /Kontext
RKDh, 1, 1, 70.1
  tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /Kontext
RKDh, 1, 1, 73.2
  tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //Kontext
RKDh, 1, 1, 74.2
  tālādisattvaṃ nipatetsādhyayantraṃ taducyate //Kontext
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Kontext
RKDh, 1, 1, 116.1
  tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet /Kontext
RKDh, 1, 1, 165.1
  vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /Kontext
RKDh, 1, 1, 166.2
  dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam //Kontext
RKDh, 1, 1, 175.2
  kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte //Kontext
RKDh, 1, 1, 190.1
  dīrghamūṣā prakartavyā sāraṇe sattvapātane /Kontext
RKDh, 1, 2, 6.2
  caturmukhī jāraṇādau sattvapāte ca kīrtitā //Kontext
RKDh, 1, 2, 7.3
  dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //Kontext
RKDh, 1, 2, 16.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Kontext
RKDh, 1, 2, 21.1
  lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /Kontext
RKDh, 1, 2, 21.2
  dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //Kontext
RKDh, 1, 2, 22.1
  kadācinna dravetsattvaṃ baddhā piṇḍīṃ dhamet punaḥ /Kontext