References

RKDh, 1, 1, 7.5
  eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ /Context
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Context
RKDh, 1, 1, 60.3
  tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //Context
RKDh, 1, 1, 63.2
  etadapi kalkasattvapātanārthameva /Context
RKDh, 1, 1, 64.1
  atrāmlakṣārakāñjikadravasattvapātanam /Context
RKDh, 1, 1, 70.1
  tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /Context
RKDh, 1, 1, 73.2
  tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //Context
RKDh, 1, 1, 74.2
  tālādisattvaṃ nipatetsādhyayantraṃ taducyate //Context
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Context
RKDh, 1, 1, 116.1
  tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet /Context
RKDh, 1, 1, 165.1
  vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /Context
RKDh, 1, 1, 166.2
  dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam //Context
RKDh, 1, 1, 175.2
  kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte //Context
RKDh, 1, 1, 190.1
  dīrghamūṣā prakartavyā sāraṇe sattvapātane /Context
RKDh, 1, 2, 6.2
  caturmukhī jāraṇādau sattvapāte ca kīrtitā //Context
RKDh, 1, 2, 7.3
  dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //Context
RKDh, 1, 2, 16.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Context
RKDh, 1, 2, 21.1
  lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /Context
RKDh, 1, 2, 21.2
  dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //Context
RKDh, 1, 2, 22.1
  kadācinna dravetsattvaṃ baddhā piṇḍīṃ dhamet punaḥ /Context