Fundstellen

ÅK, 1, 25, 19.2
  tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān //Kontext
ÅK, 1, 26, 73.2
  evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ //Kontext
ÅK, 1, 26, 157.1
  dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /Kontext
ÅK, 1, 26, 242.1
  śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ /Kontext
ÅK, 1, 26, 242.2
  adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam //Kontext
ÅK, 1, 26, 244.2
  aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ //Kontext
BhPr, 1, 8, 1.2
  sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //Kontext
MPālNigh, 4, 46.1
  sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā /Kontext
RAdhy, 1, 17.1
  maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /Kontext
RAdhy, 1, 21.1
  jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam /Kontext
RAdhy, 1, 21.2
  hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //Kontext
RAdhy, 1, 37.2
  bīyājalena sampiṣṭāt kapālī nāgasambhavā //Kontext
RAdhy, 1, 72.1
  āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam /Kontext
RAdhy, 1, 170.2
  yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam //Kontext
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Kontext
RAdhy, 1, 329.2
  prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā //Kontext
RAdhy, 1, 357.1
  pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ /Kontext
RAdhy, 1, 394.2
  tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā //Kontext
RAdhy, 1, 413.1
  tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā /Kontext
RAdhy, 1, 448.1
  naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam /Kontext
RArṇ, 1, 34.2
  dvayośca yo raso devi mahāmaithunasambhavaḥ //Kontext
RArṇ, 1, 35.1
  svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ /Kontext
RArṇ, 1, 36.1
  sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /Kontext
RArṇ, 15, 182.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /Kontext
RArṇ, 17, 78.2
  aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave /Kontext
RArṇ, 4, 57.1
  vaṃśakhādiramādhūkabadarīdārusambhavaiḥ /Kontext
RArṇ, 6, 135.1
  vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /Kontext
RArṇ, 7, 51.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Kontext
RArṇ, 7, 131.1
  punarlepaṃ prakurvīta lāṅgalīkandasambhavam /Kontext
RArṇ, 9, 2.3
  sauvarcalaṃ sarjikā ca mālatīnīrasambhavam /Kontext
RCint, 2, 24.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /Kontext
RCint, 3, 5.2
  khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //Kontext
RCint, 5, 8.1
  paścācca pātayetprājño jale traiphalasambhave /Kontext
RCint, 6, 15.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext
RCint, 6, 52.2
  tatra savidrute nāge vāsāpāmārgasambhavam //Kontext
RCint, 8, 210.1
  ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam /Kontext
RCint, 8, 219.2
  nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ /Kontext
RCūM, 14, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /Kontext
RCūM, 14, 5.2
  abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RCūM, 4, 21.3
  tathānyān netrajān rogān rogān jatrūrdhvasambhavān //Kontext
RCūM, 5, 5.2
  nirudgārāśmajaś caikastadanyo lohasambhavaḥ //Kontext
RCūM, 5, 75.1
  kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ /Kontext
RCūM, 5, 104.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /Kontext
RKDh, 1, 1, 17.2
  pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam //Kontext
RKDh, 1, 2, 12.2
  vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ //Kontext
RKDh, 1, 2, 23.2
  te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /Kontext
RMañj, 3, 94.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Kontext
RMañj, 5, 40.2
  tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //Kontext
RMañj, 5, 51.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext
RPSudh, 2, 32.1
  viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /Kontext
RPSudh, 5, 66.2
  mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam //Kontext
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Kontext
RRÅ, R.kh., 9, 7.2
  evaṃ pralīyate doṣo girijo lauhasambhavaḥ //Kontext
RRÅ, V.kh., 10, 85.0
  anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe //Kontext
RRÅ, V.kh., 12, 17.1
  tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /Kontext
RRÅ, V.kh., 19, 39.1
  pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /Kontext
RRÅ, V.kh., 20, 127.1
  pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam /Kontext
RRÅ, V.kh., 20, 128.1
  tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /Kontext
RRS, 10, 74.1
  jambūkamaṇḍūkavasā vasā kacchapasambhavā /Kontext
RRS, 2, 67.1
  tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /Kontext
RRS, 5, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /Kontext
RRS, 5, 6.2
  abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RRS, 5, 103.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext
RSK, 2, 52.1
  lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam /Kontext
ŚdhSaṃh, 2, 12, 5.2
  dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 128.2
  cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //Kontext