Fundstellen

RRS, 2, 138.2
  tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ //Kontext
RRS, 3, 66.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //Kontext
RRS, 3, 136.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //Kontext
RRS, 3, 143.1
  agnijārastridoṣaghno dhanurvātādivātanut /Kontext
RRS, 3, 146.1
  tridoṣaśamanam bhedi rasabandhanamagrimam /Kontext
RRS, 4, 52.1
  śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RRS, 5, 96.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext