References

RArṇ, 10, 31.1
  pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /Context
RArṇ, 10, 44.1
  vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /Context
RArṇ, 10, 48.2
  nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ //Context
RArṇ, 10, 49.1
  saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /Context
RArṇ, 10, 49.2
  pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //Context
RArṇ, 10, 50.0
  kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //Context
RArṇ, 11, 73.1
  rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /Context
RArṇ, 11, 109.1
  sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /Context
RArṇ, 12, 138.2
  sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //Context
RArṇ, 12, 366.2
  vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //Context
RArṇ, 17, 149.2
  jāyate hema kalyāṇaṃ sarvadoṣavivarjitam //Context
RArṇ, 17, 163.3
  sarvadoṣavinirmuktaṃ jāyate hema śobhanam //Context
RArṇ, 5, 23.2
  doṣān haranti yogena dhātūnāṃ pāradasya ca //Context
RArṇ, 6, 13.2
  tridinaṃ svedayed devi jāyate doṣavarjitam //Context
RArṇ, 7, 30.2
  śuddho doṣavinirmuktaḥ pītavarṇastu jāyate //Context
RArṇ, 7, 38.2
  tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //Context
RArṇ, 7, 109.2
  eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //Context
RArṇ, 8, 2.3
  giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //Context