Fundstellen

RSK, 1, 5.2
  teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ //Kontext
RSK, 1, 6.1
  malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ /Kontext
RSK, 1, 7.1
  tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye /Kontext
RSK, 1, 12.2
  hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ //Kontext
RSK, 2, 3.1
  lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk /Kontext
RSK, 2, 16.2
  eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ //Kontext
RSK, 2, 17.2
  dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ //Kontext
RSK, 2, 23.2
  aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //Kontext