References

RCint, 3, 8.3
  jambīradravasaṃyuktair nāgadoṣāpanuttaye //Context
RCint, 3, 9.1
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati /Context
RCint, 3, 10.1
  maladoṣāpanuttyarthaṃ mardanotthāpane śubhe /Context
RCint, 3, 11.1
  triphalākanyakātoyair viṣadoṣopaśāntaye /Context
RCint, 3, 11.2
  giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ //Context
RCint, 3, 12.3
  evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /Context
RCint, 3, 14.3
  doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //Context
RCint, 3, 29.2
  tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //Context
RCint, 3, 185.2
  recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye //Context
RCint, 3, 187.2
  tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //Context
RCint, 3, 201.1
  eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake /Context
RCint, 6, 9.3
  rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //Context
RCint, 6, 15.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RCint, 6, 43.2
  mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ //Context
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Context
RCint, 6, 72.2
  sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam //Context
RCint, 7, 34.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //Context
RCint, 7, 69.2
  muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /Context
RCint, 7, 119.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Context
RCint, 8, 96.2
  drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva //Context
RCint, 8, 104.2
  subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //Context
RCint, 8, 115.2
  kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /Context
RCint, 8, 116.0
  kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ //Context
RCint, 8, 151.2
  prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam //Context