References

ÅK, 2, 1, 337.2
  pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit //Context
ÅK, 2, 1, 345.2
  ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet //Context
KaiNigh, 2, 102.2
  sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut //Context
KaiNigh, 2, 106.1
  vibandhānāhaviṣṭambhahṛdruggauravaśūlanut /Context
KaiNigh, 2, 126.2
  vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn //Context
RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Context
RCūM, 10, 74.1
  niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /Context
RCūM, 11, 93.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /Context
RCūM, 14, 75.2
  gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //Context
RCūM, 14, 130.2
  āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham //Context
RPSudh, 5, 75.2
  amlapittavibandhaghnaṃ rasāyanavaraṃ sadā //Context
RRS, 2, 122.1
  niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /Context
RRS, 3, 129.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /Context
RSK, 2, 53.2
  yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt //Context