References

ÅK, 1, 26, 30.1
  khaṇḍānyulūkhalāṃbhobhis pātanaiva mahāśuddhistaṇḍulī parikīrtitā /Context
ÅK, 1, 26, 171.2
  sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Context
ÅK, 1, 26, 195.1
  śuklavargakṛtālepā śuklaśuddhiṣu śasyate /Context
ÅK, 2, 1, 22.1
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ /Context
ÅK, 2, 1, 54.2
  svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //Context
ÅK, 2, 1, 78.1
  karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /Context
ÅK, 2, 1, 93.2
  mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite //Context
ÅK, 2, 1, 110.2
  ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //Context
ÅK, 2, 1, 190.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Context
ÅK, 2, 1, 245.2
  taireva dinamekaṃ tu mardayecchuddhimāpnuyāt //Context
ÅK, 2, 1, 325.1
  pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum /Context
ÅK, 2, 1, 357.2
  saptavāraṃ prayatnena śuddhimāyāti niścayam //Context
ÅK, 2, 1, 365.2
  abhrapatrādyuparasān śuddhihetoḥ prapācayet //Context
BhPr, 2, 3, 72.1
  vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau /Context
BhPr, 2, 3, 200.2
  saptavārānprayatnena śuddhimāyāti niścitam //Context
BhPr, 2, 3, 239.2
  śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //Context
RAdhy, 1, 13.1
  sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham /Context
RArṇ, 14, 155.1
  kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /Context
RArṇ, 4, 43.2
  mṛdbhāgās tāraśuddhyartham uttamā varavarṇini //Context
RArṇ, 4, 44.2
  raktavargakṛtālepā sarvaśuddhiṣu śobhanā //Context
RArṇ, 4, 45.2
  śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //Context
RArṇ, 4, 61.2
  mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //Context
RArṇ, 6, 60.2
  saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //Context
RArṇ, 6, 80.2
  śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //Context
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Context
RArṇ, 7, 45.0
  sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ //Context
RArṇ, 7, 90.3
  mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ //Context
RArṇ, 7, 104.1
  nāgena kṣārarājena drāvitaṃ śuddhimicchati /Context
RCint, 5, 2.2
  athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //Context
RCint, 5, 5.2
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //Context
RCint, 6, 5.2
  saptadhābhiniṣiktāni śuddhim āyāntyanuttamām //Context
RCint, 6, 9.2
  nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /Context
RCint, 7, 101.0
  vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet //Context
RCint, 7, 109.2
  rambhātoyena vā pāko ghasraṃ vimalaśuddhaye //Context
RCint, 7, 113.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Context
RCint, 7, 115.0
  varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt //Context
RCint, 7, 117.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Context
RCint, 8, 197.2
  pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //Context
RCint, 8, 197.2
  pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //Context
RCint, 8, 201.2
  utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau //Context
RCūM, 10, 109.2
  elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat //Context
RCūM, 10, 133.1
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /Context
RCūM, 11, 9.1
  gavyājyairvidruto vastragālitaḥ śuddhimṛcchati /Context
RCūM, 11, 53.1
  tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /Context
RCūM, 11, 74.2
  kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam //Context
RCūM, 11, 88.1
  gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /Context
RCūM, 11, 102.2
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Context
RCūM, 11, 104.1
  tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /Context
RCūM, 11, 114.2
  dhmātāni śuddhivargeṇa milanti ca parasparam //Context
RCūM, 14, 12.2
  svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /Context
RCūM, 14, 58.1
  imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ /Context
RCūM, 15, 22.2
  yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //Context
RCūM, 15, 30.2
  ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ //Context
RCūM, 15, 66.2
  tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //Context
RCūM, 4, 5.1
  śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /Context
RCūM, 4, 5.2
  viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā //Context
RCūM, 4, 66.1
  dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye /Context
RCūM, 5, 30.1
  pātenaiva mahāśuddhirnandinā parikīrtitā /Context
RCūM, 5, 120.2
  sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet //Context
RKDh, 1, 1, 214.2
  mṛdbhāgāstāraśuddhyartham uttamā varavarṇinī //Context
RKDh, 1, 1, 215.2
  raktavargakṛtālepā sarvaśuddhiṣu śobhanā //Context
RKDh, 1, 1, 216.2
  śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //Context
RMañj, 1, 36.1
  sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /Context
RMañj, 3, 60.2
  sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //Context
RMañj, 3, 79.2
  rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //Context
RMañj, 3, 88.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Context
RMañj, 3, 91.1
  varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt /Context
RMañj, 3, 93.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Context
RMañj, 3, 95.2
  dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //Context
RMañj, 5, 3.1
  svarṇādilohaparyantaṃ śuddhirbhavati niścitam /Context
RMañj, 5, 17.2
  bhāgena kṣārarājena drāvitaṃ śuddhimicchatā //Context
RMañj, 5, 27.2
  snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //Context
RMañj, 5, 38.2
  trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //Context
RPSudh, 10, 23.2
  satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Context
RPSudh, 4, 108.2
  pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //Context
RPSudh, 4, 115.1
  hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati /Context
RPSudh, 5, 14.1
  pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam /Context
RPSudh, 5, 118.1
  amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca /Context
RPSudh, 6, 58.2
  śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //Context
RPSudh, 6, 76.2
  sveditā hyāranālena yāmācchuddhimavāpnuyāt //Context
RPSudh, 6, 84.1
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /Context
RPSudh, 7, 27.1
  yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /Context
RPSudh, 7, 54.1
  teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /Context
RPSudh, 7, 55.1
  kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /Context
RPSudh, 7, 55.2
  dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //Context
RPSudh, 7, 56.2
  vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //Context
RRÅ, R.kh., 1, 30.2
  tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //Context
RRÅ, R.kh., 2, 14.2
  ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //Context
RRÅ, R.kh., 5, 28.2
  vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //Context
RRÅ, R.kh., 7, 17.1
  dolāyantre caturyāmaṃ śuddhireṣā mahottamā /Context
RRÅ, R.kh., 7, 36.1
  mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /Context
RRÅ, R.kh., 7, 37.1
  saptavāraṃ prayatnena śuddhimāyāti niścitam /Context
RRÅ, R.kh., 7, 40.2
  pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //Context
RRÅ, R.kh., 8, 4.1
  svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /Context
RRÅ, R.kh., 8, 33.1
  nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati /Context
RRÅ, R.kh., 8, 67.1
  nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam /Context
RRÅ, R.kh., 9, 8.2
  prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //Context
RRÅ, R.kh., 9, 62.1
  ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā /Context
RRÅ, V.kh., 2, 23.2
  tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /Context
RRÅ, V.kh., 2, 25.1
  pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /Context
RRÅ, V.kh., 2, 54.1
  sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /Context
RRÅ, V.kh., 3, 65.2
  saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //Context
RRÅ, V.kh., 3, 68.2
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //Context
RRÅ, V.kh., 3, 85.2
  pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet //Context
RRÅ, V.kh., 3, 87.2
  dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //Context
RRÅ, V.kh., 3, 88.2
  taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //Context
RRÅ, V.kh., 3, 92.2
  abhrapatrādyuparasān śuddhihetostu pācayet //Context
RRÅ, V.kh., 3, 96.3
  tīvrānale dinaikena śuddhimāyānti tāni vai //Context
RRÅ, V.kh., 3, 105.2
  svarṇādilohapatrāṇi śuddhimāyānti niścitam //Context
RRÅ, V.kh., 3, 107.2
  ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet //Context
RRS, 10, 25.2
  sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Context
RRS, 11, 65.1
  haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ /Context
RRS, 2, 78.3
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //Context
RRS, 2, 92.3
  āyāti śuddhiṃ vimalo dhātavaśca yathā pare //Context
RRS, 2, 118.1
  elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /Context
RRS, 2, 123.0
  sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam //Context
RRS, 2, 140.0
  jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ //Context
RRS, 3, 21.2
  gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //Context
RRS, 3, 49.0
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //Context
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Context
RRS, 3, 67.0
  tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //Context
RRS, 3, 77.3
  svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //Context
RRS, 3, 111.0
  sūryāvartādiyogena śuddhimeti rasāñjanam //Context
RRS, 3, 121.0
  kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //Context
RRS, 3, 141.0
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Context
RRS, 3, 144.0
  tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //Context
RRS, 3, 158.2
  dhmātāni śuddhivargeṇa milanti ca parasparam //Context
RRS, 5, 29.3
  svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate //Context
RRS, 5, 31.1
  nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati /Context
RSK, 2, 54.1
  kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /Context
ŚdhSaṃh, 2, 11, 72.1
  taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam /Context
ŚdhSaṃh, 2, 11, 73.1
  bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /Context
ŚdhSaṃh, 2, 11, 76.1
  dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet /Context
ŚdhSaṃh, 2, 12, 15.1
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet /Context
ŚdhSaṃh, 2, 12, 16.1
  saptavāraṃ prayatnena śuddhimāyāti niścitam /Context
ŚdhSaṃh, 2, 12, 294.1
  ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt /Context