References

ÅK, 2, 1, 101.1
  gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /Context
RArṇ, 11, 39.1
  mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /Context
RArṇ, 17, 70.2
  ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //Context
RArṇ, 5, 35.0
  hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam //Context
RCint, 8, 76.1
  vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /Context
RCint, 8, 76.2
  gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //Context
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Context
RCūM, 10, 134.2
  eraṇḍatailagavyājyairmātuluṅgarasena ca //Context
RCūM, 11, 9.1
  gavyājyairvidruto vastragālitaḥ śuddhimṛcchati /Context
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Context
RMañj, 6, 171.1
  dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /Context
RPSudh, 3, 57.1
  tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /Context
RRS, 11, 125.1
  gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /Context
RRS, 2, 80.1
  eraṇḍasnehagavyājair mātuluṅgarasena vā /Context
RRS, 3, 21.2
  gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //Context
RSK, 2, 54.2
  sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau //Context
ŚdhSaṃh, 2, 12, 111.1
  piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam /Context
ŚdhSaṃh, 2, 12, 145.1
  bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ /Context
ŚdhSaṃh, 2, 12, 294.2
  ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //Context