Fundstellen

RArṇ, 11, 45.3
  caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye //Kontext
RArṇ, 11, 71.1
  sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /Kontext
RArṇ, 11, 152.1
  lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /Kontext
RArṇ, 11, 155.2
  dviguṇe śatavedhī syāt triguṇe tu sahasrakam //Kontext
RArṇ, 12, 49.2
  tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //Kontext
RArṇ, 12, 64.0
  dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet //Kontext
RArṇ, 12, 199.2
  catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam //Kontext
RArṇ, 15, 52.1
  capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam /Kontext
RArṇ, 15, 52.1
  capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam /Kontext
RArṇ, 15, 165.2
  saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ //Kontext
RArṇ, 16, 67.1
  sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /Kontext
RArṇ, 17, 4.1
  dviguṇena tato hemnā jāyate pratisāritam /Kontext
RArṇ, 17, 40.1
  tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca /Kontext
RArṇ, 17, 62.1
  dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet /Kontext
RArṇ, 17, 102.1
  ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam /Kontext
RArṇ, 17, 105.0
  tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam //Kontext
RArṇ, 17, 134.1
  lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā /Kontext
RArṇ, 8, 2.2
  mahāraseṣu dviguṇastāmrarāgaḥ sureśvari /Kontext
RArṇ, 8, 3.2
  vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //Kontext
RArṇ, 8, 9.2
  mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //Kontext
RArṇ, 8, 46.1
  rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /Kontext
RArṇ, 8, 48.1
  indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt /Kontext
RArṇ, 8, 62.1
  tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā /Kontext
RArṇ, 8, 82.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Kontext