References

RRÅ, R.kh., 2, 26.1
  rasaṃ gandhakatailena dviguṇena vimardayet /Context
RRÅ, R.kh., 3, 29.2
  dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ //Context
RRÅ, R.kh., 8, 19.2
  svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet //Context
RRÅ, R.kh., 8, 54.2
  tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet //Context
RRÅ, R.kh., 8, 55.2
  pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ //Context
RRÅ, R.kh., 8, 62.1
  tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /Context
RRÅ, V.kh., 10, 25.2
  samena jārayetsūtaṃ dviguṇena tu sārayet //Context
RRÅ, V.kh., 12, 15.2
  pūrvavat sāraṇāyantre bījena dviguṇena vai //Context
RRÅ, V.kh., 14, 57.2
  śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //Context
RRÅ, V.kh., 18, 63.1
  hemābhraśulbadrutayo dviguṇaṃ jārayedrase /Context
RRÅ, V.kh., 18, 65.2
  jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt //Context
RRÅ, V.kh., 18, 66.1
  tato raṃjakabījāni dviguṇaṃ tasya jārayet /Context
RRÅ, V.kh., 18, 80.1
  kāṃtatārāradrutayo dviguṇāḥ samukhe rase /Context
RRÅ, V.kh., 18, 109.1
  dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /Context
RRÅ, V.kh., 18, 115.2
  pūrvavajjāraṇā kāryā dviguṇenānusārayet //Context
RRÅ, V.kh., 20, 37.2
  tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram //Context
RRÅ, V.kh., 20, 47.1
  rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /Context
RRÅ, V.kh., 20, 105.2
  eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet //Context
RRÅ, V.kh., 6, 102.2
  punardviguṇahemnā tu triguṇena tataḥ punaḥ //Context
RRÅ, V.kh., 9, 2.1
  ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam /Context