Fundstellen

RArṇ, 10, 59.2
  rājikāṭaṅkaṇayutairāranāle dinatrayam /Kontext
RArṇ, 11, 27.1
  kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /Kontext
RArṇ, 11, 88.1
  āsurī ṭaṅkaṇaścaiva navasārastathaiva ca /Kontext
RArṇ, 11, 171.1
  tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /Kontext
RArṇ, 11, 178.2
  raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ /Kontext
RArṇ, 11, 187.2
  strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ /Kontext
RArṇ, 11, 194.1
  tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /Kontext
RArṇ, 12, 56.2
  tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /Kontext
RArṇ, 12, 228.2
  kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī /Kontext
RArṇ, 13, 12.2
  dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ //Kontext
RArṇ, 13, 18.1
  mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā /Kontext
RArṇ, 13, 20.2
  ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet //Kontext
RArṇ, 14, 5.1
  vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam /Kontext
RArṇ, 14, 7.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /Kontext
RArṇ, 14, 42.1
  dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ /Kontext
RArṇ, 14, 108.1
  dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca /Kontext
RArṇ, 14, 122.2
  ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet //Kontext
RArṇ, 14, 130.2
  śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca /Kontext
RArṇ, 14, 152.2
  guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //Kontext
RArṇ, 14, 155.1
  kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /Kontext
RArṇ, 14, 159.1
  bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /Kontext
RArṇ, 15, 2.3
  kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //Kontext
RArṇ, 15, 3.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Kontext
RArṇ, 15, 68.1
  dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /Kontext
RArṇ, 15, 72.2
  dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //Kontext
RArṇ, 15, 73.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Kontext
RArṇ, 15, 75.2
  dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam //Kontext
RArṇ, 15, 117.2
  mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam //Kontext
RArṇ, 15, 119.1
  taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /Kontext
RArṇ, 15, 133.1
  cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /Kontext
RArṇ, 15, 172.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet /Kontext
RArṇ, 15, 184.1
  lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /Kontext
RArṇ, 15, 189.2
  sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //Kontext
RArṇ, 15, 195.2
  saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ //Kontext
RArṇ, 16, 29.2
  ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm //Kontext
RArṇ, 16, 96.1
  piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam /Kontext
RArṇ, 16, 100.1
  kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /Kontext
RArṇ, 16, 108.2
  snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /Kontext
RArṇ, 17, 6.1
  bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam /Kontext
RArṇ, 17, 8.1
  bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam /Kontext
RArṇ, 17, 13.1
  śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /Kontext
RArṇ, 17, 70.1
  tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /Kontext
RArṇ, 17, 90.2
  svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet //Kontext
RArṇ, 17, 112.2
  kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet //Kontext
RArṇ, 17, 133.2
  saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //Kontext
RArṇ, 17, 157.1
  ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet /Kontext
RArṇ, 4, 47.1
  viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /Kontext
RArṇ, 5, 41.0
  guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam //Kontext
RArṇ, 5, 42.0
  kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye //Kontext
RArṇ, 6, 15.1
  tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /Kontext
RArṇ, 6, 34.2
  sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet //Kontext
RArṇ, 6, 59.2
  tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //Kontext
RArṇ, 6, 85.1
  mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /Kontext
RArṇ, 6, 90.1
  tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /Kontext
RArṇ, 6, 134.2
  vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //Kontext
RArṇ, 7, 11.1
  devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam /Kontext
RArṇ, 7, 16.1
  vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /Kontext
RArṇ, 7, 36.1
  mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam /Kontext
RArṇ, 7, 75.3
  ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet //Kontext
RArṇ, 7, 141.2
  śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam //Kontext
RArṇ, 8, 20.1
  sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /Kontext
RArṇ, 8, 25.2
  cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam /Kontext
RArṇ, 8, 27.2
  kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /Kontext
RArṇ, 8, 28.2
  guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RArṇ, 8, 29.2
  kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam /Kontext
RArṇ, 8, 34.1
  latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam /Kontext
RArṇ, 8, 35.2
  guñjāṭaṅkaṇayogena sarvasattveṣu melanam //Kontext
RArṇ, 8, 36.1
  ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ /Kontext
RArṇ, 8, 37.1
  dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ /Kontext
RArṇ, 9, 6.1
  ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /Kontext
RArṇ, 9, 8.1
  gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /Kontext
RArṇ, 9, 16.2
  devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /Kontext