Fundstellen

RPSudh, 1, 26.1
  doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ /Kontext
RPSudh, 1, 40.1
  sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham /Kontext
RPSudh, 2, 34.2
  prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //Kontext
RPSudh, 2, 55.1
  tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam /Kontext
RPSudh, 4, 39.2
  pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate //Kontext
RPSudh, 4, 69.1
  khalve ca vipacettadvat pañcavāram ataḥ param /Kontext
RPSudh, 4, 108.2
  pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //Kontext
RPSudh, 4, 112.2
  haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ //Kontext
RPSudh, 5, 81.1
  pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat /Kontext
RPSudh, 5, 83.0
  pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt //Kontext
RPSudh, 6, 23.1
  pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau /Kontext
RPSudh, 7, 52.2
  sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //Kontext