References

RRÅ, R.kh., 1, 4.2
  pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam //Context
RRÅ, R.kh., 8, 7.2
  ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ //Context
RRÅ, R.kh., 8, 67.2
  bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam //Context
RRÅ, R.kh., 9, 12.1
  ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt /Context
RRÅ, R.kh., 9, 13.1
  hiṅgulasya palān pañca nārīstanyena peṣayet /Context
RRÅ, R.kh., 9, 28.1
  ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet /Context
RRÅ, V.kh., 1, 65.1
  vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ /Context
RRÅ, V.kh., 10, 8.2
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /Context
RRÅ, V.kh., 10, 29.1
  evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /Context
RRÅ, V.kh., 10, 32.1
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Context
RRÅ, V.kh., 10, 54.2
  tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe //Context
RRÅ, V.kh., 10, 56.1
  pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet /Context
RRÅ, V.kh., 10, 62.2
  tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam //Context
RRÅ, V.kh., 13, 11.2
  vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman //Context
RRÅ, V.kh., 13, 11.2
  vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman //Context
RRÅ, V.kh., 14, 59.1
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /Context
RRÅ, V.kh., 14, 69.1
  pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 14, 78.2
  ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet //Context
RRÅ, V.kh., 14, 83.2
  ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam //Context
RRÅ, V.kh., 14, 101.1
  pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /Context
RRÅ, V.kh., 14, 102.2
  tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //Context
RRÅ, V.kh., 14, 103.2
  amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ //Context
RRÅ, V.kh., 18, 112.2
  tripañcaguṇite jīrṇe saśailavanakānanām //Context
RRÅ, V.kh., 18, 141.2
  pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //Context
RRÅ, V.kh., 18, 141.2
  pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //Context
RRÅ, V.kh., 18, 148.2
  pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //Context
RRÅ, V.kh., 18, 148.2
  pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //Context
RRÅ, V.kh., 19, 80.1
  kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /Context
RRÅ, V.kh., 19, 84.1
  meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /Context
RRÅ, V.kh., 20, 73.2
  pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //Context
RRÅ, V.kh., 20, 101.1
  pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam /Context
RRÅ, V.kh., 3, 103.2
  pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ //Context
RRÅ, V.kh., 3, 121.2
  sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet //Context
RRÅ, V.kh., 5, 44.2
  palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //Context
RRÅ, V.kh., 5, 44.2
  palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //Context
RRÅ, V.kh., 5, 51.1
  etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /Context
RRÅ, V.kh., 6, 43.2
  mahākālasya bījotthatailaṃ pañcapalaṃ bhavet //Context
RRÅ, V.kh., 7, 29.2
  bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //Context
RRÅ, V.kh., 7, 65.2
  ekadvitricatuḥpañcapalāni kramato bhavet //Context
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Context
RRÅ, V.kh., 8, 113.2
  tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam //Context