References

ÅK, 1, 26, 9.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye //Context
ÅK, 1, 26, 68.1
  pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam /Context
ÅK, 1, 26, 76.1
  pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ /Context
ÅK, 1, 26, 136.2
  pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet //Context
ÅK, 1, 26, 207.2
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //Context
ÅK, 1, 26, 207.2
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //Context
ÅK, 1, 26, 211.1
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /Context
ÅK, 1, 26, 215.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu //Context
ÅK, 2, 1, 91.1
  tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat /Context
ÅK, 2, 1, 143.2
  kāsamardarasaiḥ pañca varāgomūtrakairapi //Context