References

RCūM, 10, 28.2
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /Context
RCūM, 10, 60.2
  kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /Context
RCūM, 10, 69.1
  kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /Context
RCūM, 10, 126.1
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /Context
RCūM, 10, 138.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /Context
RCūM, 13, 45.2
  guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam //Context
RCūM, 13, 49.1
  guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam /Context
RCūM, 13, 56.1
  nihanti sakalānrogānguñjāmātraṃ niṣevitam /Context
RCūM, 13, 71.1
  ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /Context
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Context
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Context
RCūM, 14, 209.1
  bindumātreṇa tailena śuddho guñjāmito rasaḥ /Context
RCūM, 14, 214.2
  tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //Context
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Context
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Context
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Context
RCūM, 16, 89.2
  sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /Context
RCūM, 4, 32.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Context
RCūM, 4, 46.1
  guḍagugguluguñjājyasāraghaiḥ parimardya tat /Context
RCūM, 4, 63.2
  palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //Context
RCūM, 9, 15.2
  rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ //Context
RCūM, 9, 25.1
  tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā /Context
RCūM, 9, 30.1
  guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /Context