Fundstellen

ÅK, 1, 25, 29.2
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam //Kontext
ÅK, 1, 25, 44.1
  guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam /Kontext
ÅK, 1, 25, 61.2
  palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca //Kontext
ÅK, 1, 26, 197.2
  viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet //Kontext
ÅK, 2, 1, 114.2
  andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet //Kontext
ÅK, 2, 1, 136.1
  ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam /Kontext
BhPr, 1, 8, 205.2
  guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //Kontext
BhPr, 2, 3, 104.1
  guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ /Kontext
BhPr, 2, 3, 255.2
  guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //Kontext
RAdhy, 1, 189.2
  saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam //Kontext
RArṇ, 10, 34.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ /Kontext
RArṇ, 10, 34.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ /Kontext
RArṇ, 11, 187.2
  strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ /Kontext
RArṇ, 12, 188.2
  brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ /Kontext
RArṇ, 12, 200.1
  daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /Kontext
RArṇ, 13, 18.1
  mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā /Kontext
RArṇ, 13, 25.1
  śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /Kontext
RArṇ, 14, 50.1
  bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam /Kontext
RArṇ, 14, 60.2
  guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //Kontext
RArṇ, 14, 152.2
  guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //Kontext
RArṇ, 14, 161.1
  kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam /Kontext
RArṇ, 15, 36.2
  melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam //Kontext
RArṇ, 15, 46.2
  tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //Kontext
RArṇ, 15, 53.2
  śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //Kontext
RArṇ, 15, 59.1
  tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /Kontext
RArṇ, 16, 84.1
  hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari /Kontext
RArṇ, 16, 84.2
  tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //Kontext
RArṇ, 16, 108.2
  snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /Kontext
RArṇ, 4, 47.1
  viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /Kontext
RArṇ, 5, 16.2
  śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /Kontext
RArṇ, 5, 41.0
  guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam //Kontext
RArṇ, 6, 15.1
  tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /Kontext
RArṇ, 7, 116.2
  guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ //Kontext
RArṇ, 8, 25.2
  cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam /Kontext
RArṇ, 8, 28.2
  guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RArṇ, 8, 35.2
  guñjāṭaṅkaṇayogena sarvasattveṣu melanam //Kontext
RArṇ, 9, 16.2
  devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /Kontext
RCint, 3, 63.2
  saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //Kontext
RCint, 3, 193.2
  sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //Kontext
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Kontext
RCint, 3, 200.1
  guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /Kontext
RCint, 4, 9.1
  ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /Kontext
RCint, 6, 64.1
  madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /Kontext
RCint, 6, 67.1
  yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /Kontext
RCint, 7, 33.2
  yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //Kontext
RCint, 7, 48.2
  guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ //Kontext
RCint, 8, 48.2
  guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet /Kontext
RCint, 8, 50.2
  tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha //Kontext
RCint, 8, 195.2
  guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //Kontext
RCint, 8, 207.2
  niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ //Kontext
RCūM, 10, 28.2
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /Kontext
RCūM, 10, 60.2
  kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /Kontext
RCūM, 10, 69.1
  kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /Kontext
RCūM, 10, 126.1
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /Kontext
RCūM, 10, 138.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /Kontext
RCūM, 13, 45.2
  guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam //Kontext
RCūM, 13, 49.1
  guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam /Kontext
RCūM, 13, 56.1
  nihanti sakalānrogānguñjāmātraṃ niṣevitam /Kontext
RCūM, 13, 71.1
  ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Kontext
RCūM, 14, 209.1
  bindumātreṇa tailena śuddho guñjāmito rasaḥ /Kontext
RCūM, 14, 214.2
  tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //Kontext
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Kontext
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Kontext
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Kontext
RCūM, 16, 89.2
  sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /Kontext
RCūM, 4, 32.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Kontext
RCūM, 4, 46.1
  guḍagugguluguñjājyasāraghaiḥ parimardya tat /Kontext
RCūM, 4, 63.2
  palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //Kontext
RCūM, 9, 15.2
  rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ //Kontext
RCūM, 9, 25.1
  tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā /Kontext
RCūM, 9, 30.1
  guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /Kontext
RHT, 10, 15.2
  ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva //Kontext
RHT, 11, 13.2
  dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //Kontext
RHT, 15, 13.1
  iti baddho rasarājo guñjāmātropayojito nityam /Kontext
RKDh, 1, 1, 218.1
  viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet /Kontext
RKDh, 1, 2, 63.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ /Kontext
RKDh, 1, 2, 63.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ /Kontext
RMañj, 2, 38.1
  ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ /Kontext
RMañj, 4, 19.2
  yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān //Kontext
RMañj, 6, 10.2
  dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam //Kontext
RMañj, 6, 15.2
  guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak //Kontext
RMañj, 6, 31.2
  guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam //Kontext
RMañj, 6, 39.1
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ /Kontext
RMañj, 6, 46.2
  dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye //Kontext
RMañj, 6, 56.1
  dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /Kontext
RMañj, 6, 61.1
  guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet /Kontext
RMañj, 6, 63.2
  taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //Kontext
RMañj, 6, 72.2
  nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ //Kontext
RMañj, 6, 77.2
  śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak //Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Kontext
RMañj, 6, 83.3
  guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //Kontext
RMañj, 6, 90.1
  vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /Kontext
RMañj, 6, 92.1
  guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ /Kontext
RMañj, 6, 94.2
  pañcaguñjāmito bhakṣedārdrakasya rasena ca //Kontext
RMañj, 6, 104.2
  guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā //Kontext
RMañj, 6, 132.1
  dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /Kontext
RMañj, 6, 139.2
  tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā //Kontext
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Kontext
RMañj, 6, 169.2
  guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext
RMañj, 6, 169.2
  guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext
RMañj, 6, 173.2
  guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /Kontext
RMañj, 6, 175.2
  saptaguñjāmitaṃ khādedvardhayecca dine dine //Kontext
RMañj, 6, 176.1
  guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ /Kontext
RMañj, 6, 183.2
  dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye /Kontext
RMañj, 6, 207.2
  guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //Kontext
RMañj, 6, 211.2
  guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ //Kontext
RMañj, 6, 211.2
  guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ //Kontext
RMañj, 6, 238.2
  dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //Kontext
RMañj, 6, 299.1
  dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /Kontext
RMañj, 6, 305.2
  pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ //Kontext
RMañj, 6, 316.2
  vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye //Kontext
RMañj, 6, 321.2
  lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet //Kontext
RMañj, 6, 335.1
  ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /Kontext
RMañj, 6, 342.2
  dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext
RMañj, 6, 344.1
  icchābhedī dviguñjaḥ syātsitayā saha dāpayet /Kontext
RPSudh, 2, 53.2
  tato guñjārasenaiva śvetavṛścīvakasya ca //Kontext
RPSudh, 5, 34.2
  nīlīguṃjāvarāpathyāmūlakena subhāvayet //Kontext
RPSudh, 5, 37.2
  lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //Kontext
RPSudh, 5, 46.1
  kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu /Kontext
RRÅ, R.kh., 3, 17.2
  saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //Kontext
RRÅ, R.kh., 7, 43.2
  ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca //Kontext
RRÅ, V.kh., 10, 78.1
  devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam /Kontext
RRÅ, V.kh., 13, 5.1
  guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /Kontext
RRÅ, V.kh., 13, 24.0
  aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 68.1
  guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet /Kontext
RRÅ, V.kh., 13, 83.1
  viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /Kontext
RRÅ, V.kh., 13, 85.2
  guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam /Kontext
RRÅ, V.kh., 13, 95.1
  guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam /Kontext
RRÅ, V.kh., 16, 95.1
  suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /Kontext
RRÅ, V.kh., 16, 98.1
  suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /Kontext
RRÅ, V.kh., 17, 28.1
  dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /Kontext
RRÅ, V.kh., 17, 60.1
  eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 18, 6.1
  vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 18, 11.1
  mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam /Kontext
RRÅ, V.kh., 19, 138.1
  mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /Kontext
RRÅ, V.kh., 19, 139.2
  mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /Kontext
RRÅ, V.kh., 2, 11.1
  madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /Kontext
RRÅ, V.kh., 2, 17.2
  guñjā kośātakī nīlī ākhukarṇī triparṇikā //Kontext
RRÅ, V.kh., 20, 95.2
  nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu //Kontext
RRÅ, V.kh., 4, 24.2
  dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 5, 27.1
  evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /Kontext
RRÅ, V.kh., 5, 34.1
  guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /Kontext
RRÅ, V.kh., 6, 87.1
  brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /Kontext
RRÅ, V.kh., 6, 94.1
  ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet /Kontext
RRÅ, V.kh., 7, 41.2
  mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam //Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 132.1
  guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet /Kontext
RRÅ, V.kh., 9, 2.1
  ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam /Kontext
RRÅ, V.kh., 9, 42.1
  karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam /Kontext
RRÅ, V.kh., 9, 42.2
  caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam //Kontext
RRS, 10, 90.1
  tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā /Kontext
RRS, 10, 96.1
  guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /Kontext
RRS, 11, 3.1
  ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /Kontext
RRS, 11, 3.1
  ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /Kontext
RRS, 11, 3.2
  ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /Kontext
RRS, 11, 5.2
  ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ //Kontext
RRS, 11, 6.1
  syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /Kontext
RRS, 2, 44.1
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /Kontext
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Kontext
RRS, 2, 72.1
  kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam /Kontext
RRS, 2, 84.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /Kontext
RRS, 2, 88.1
  eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam /Kontext
RRS, 2, 160.2
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam //Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 8, 29.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Kontext
RSK, 2, 56.1
  samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ /Kontext
ŚdhSaṃh, 2, 11, 77.1
  piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ /Kontext
ŚdhSaṃh, 2, 12, 20.1
  guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ /Kontext
ŚdhSaṃh, 2, 12, 63.1
  ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ /Kontext
ŚdhSaṃh, 2, 12, 93.2
  svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet //Kontext
ŚdhSaṃh, 2, 12, 111.1
  piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam /Kontext
ŚdhSaṃh, 2, 12, 115.2
  deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam //Kontext
ŚdhSaṃh, 2, 12, 118.2
  guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext
ŚdhSaṃh, 2, 12, 118.2
  guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext
ŚdhSaṃh, 2, 12, 129.1
  saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam /Kontext
ŚdhSaṃh, 2, 12, 132.1
  pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /Kontext
ŚdhSaṃh, 2, 12, 140.1
  dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext
ŚdhSaṃh, 2, 12, 142.2
  triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu //Kontext
ŚdhSaṃh, 2, 12, 147.2
  guñjādvayaṃ dadītāsya madhunā sarvamehanut //Kontext
ŚdhSaṃh, 2, 12, 151.2
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ //Kontext
ŚdhSaṃh, 2, 12, 164.1
  triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam /Kontext
ŚdhSaṃh, 2, 12, 166.1
  sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /Kontext
ŚdhSaṃh, 2, 12, 168.1
  muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /Kontext
ŚdhSaṃh, 2, 12, 191.1
  nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām /Kontext
ŚdhSaṃh, 2, 12, 193.2
  guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //Kontext
ŚdhSaṃh, 2, 12, 199.2
  dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut //Kontext
ŚdhSaṃh, 2, 12, 226.1
  vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye /Kontext
ŚdhSaṃh, 2, 12, 247.1
  raso dviguñjāpramitaḥ saṃnipāteṣu dīyate /Kontext