Fundstellen

ÅK, 1, 25, 29.2
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam //Kontext
ÅK, 1, 25, 44.1
  guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam /Kontext
ÅK, 1, 26, 56.2
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam //Kontext
ÅK, 1, 26, 72.1
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /Kontext
ÅK, 1, 26, 99.2
  guḍapuṣpaphalādīnām āhared drutimuttamām //Kontext
ÅK, 2, 1, 59.1
  lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /Kontext
ÅK, 2, 1, 61.2
  lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ //Kontext
ÅK, 2, 1, 136.1
  ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam /Kontext
ÅK, 2, 1, 243.1
  jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam /Kontext
BhPr, 2, 3, 157.2
  dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ //Kontext
RAdhy, 1, 156.2
  loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā /Kontext
RAdhy, 1, 244.2
  ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca //Kontext
RAdhy, 1, 409.2
  tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca //Kontext
RArṇ, 10, 46.1
  dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /Kontext
RArṇ, 11, 67.1
  iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /Kontext
RArṇ, 11, 188.1
  kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ /Kontext
RArṇ, 16, 53.1
  guḍena nīlakācena tutthāmlalavaṇena ca /Kontext
RArṇ, 16, 103.1
  lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /Kontext
RArṇ, 17, 81.2
  haṃsapādākhyadaradaṃ bilvamajjā guḍastathā //Kontext
RArṇ, 17, 108.2
  guḍastilasamāyukto niṣekāt mṛdukārakaḥ //Kontext
RArṇ, 17, 113.1
  madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /Kontext
RArṇ, 17, 129.1
  guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /Kontext
RArṇ, 5, 41.0
  guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam //Kontext
RArṇ, 7, 28.0
  mṛttikāguḍapāṣāṇabhedato rasakastridhā //Kontext
RArṇ, 7, 29.2
  guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ //Kontext
RArṇ, 7, 75.2
  tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /Kontext
RArṇ, 8, 37.1
  dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ /Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 4, 43.1
  guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /Kontext
RCint, 7, 78.1
  lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /Kontext
RCint, 7, 84.1
  ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /Kontext
RCint, 8, 54.1
  sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /Kontext
RCint, 8, 55.2
  tilakauraṇṭapatrāṇi guḍena bhakṣayedanu //Kontext
RCūM, 11, 59.1
  aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /Kontext
RCūM, 14, 104.1
  taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /Kontext
RCūM, 14, 112.1
  kaṇḍayitvā tato gandhaguḍatriphalayā saha /Kontext
RCūM, 15, 37.1
  dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ /Kontext
RCūM, 15, 45.1
  guḍaguggulunimbānāṃ kvāthena kvathitastryaham /Kontext
RCūM, 16, 12.1
  kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /Kontext
RCūM, 4, 32.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Kontext
RCūM, 4, 46.1
  guḍagugguluguñjājyasāraghaiḥ parimardya tat /Kontext
RCūM, 5, 58.1
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Kontext
RCūM, 5, 73.2
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //Kontext
RCūM, 9, 30.1
  guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /Kontext
RHT, 10, 14.1
  ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /Kontext
RHT, 12, 3.1
  guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /Kontext
RHT, 18, 72.2
  saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //Kontext
RHT, 2, 4.1
  guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ /Kontext
RKDh, 1, 1, 142.2
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Kontext
RKDh, 1, 1, 206.1
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Kontext
RKDh, 1, 1, 207.2
  lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //Kontext
RKDh, 1, 1, 212.1
  drākṣāguḍādiśuktena vajramūṣāmṛd ucyate /Kontext
RKDh, 1, 1, 221.2
  khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā //Kontext
RMañj, 3, 62.1
  guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /Kontext
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Kontext
RMañj, 6, 166.1
  etāni samabhāgāni dviguṇo dīyate guḍaḥ /Kontext
RMañj, 6, 266.1
  bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā /Kontext
RPSudh, 4, 71.2
  lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //Kontext
RPSudh, 6, 19.2
  sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //Kontext
RRÅ, R.kh., 7, 44.1
  guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /Kontext
RRÅ, R.kh., 7, 48.1
  lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /Kontext
RRÅ, R.kh., 7, 54.2
  jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam //Kontext
RRÅ, R.kh., 9, 57.2
  guḍasya kuḍave pakvaṃ lauhabhasma palānvitam //Kontext
RRÅ, V.kh., 10, 76.1
  guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet /Kontext
RRÅ, V.kh., 11, 12.1
  gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /Kontext
RRÅ, V.kh., 13, 5.1
  guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /Kontext
RRÅ, V.kh., 13, 47.1
  lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /Kontext
RRÅ, V.kh., 13, 53.1
  haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam /Kontext
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Kontext
RRÅ, V.kh., 19, 65.1
  palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum /Kontext
RRÅ, V.kh., 19, 125.1
  lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /Kontext
RRÅ, V.kh., 2, 11.1
  madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /Kontext
RRÅ, V.kh., 20, 110.1
  madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /Kontext
RRÅ, V.kh., 6, 87.1
  brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /Kontext
RRÅ, V.kh., 6, 93.2
  brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //Kontext
RRS, 10, 70.0
  ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam //Kontext
RRS, 10, 96.1
  guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /Kontext
RRS, 11, 30.1
  gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /Kontext
RRS, 2, 43.1
  gandharvapattratoyena guḍena saha bhāvitam /Kontext
RRS, 2, 155.1
  lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /Kontext
RRS, 3, 98.1
  aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /Kontext
RRS, 5, 124.1
  khaṇḍayitvā tato gandhaguḍatriphalayā saha /Kontext
RRS, 8, 29.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Kontext
RRS, 9, 60.2
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Kontext
RSK, 2, 56.1
  samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ /Kontext
ŚdhSaṃh, 2, 11, 77.1
  piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ /Kontext
ŚdhSaṃh, 2, 12, 53.2
  guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam //Kontext