Fundstellen

RArṇ, 11, 144.1
  sarvarogavinirmukto jīvedācandratārakam /Kontext
RArṇ, 11, 220.2
  oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati //Kontext
RArṇ, 12, 79.3
  nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara //Kontext
RArṇ, 12, 89.1
  lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /Kontext
RArṇ, 12, 196.1
  ekaviṃśatirātreṇa jīvedbrahmadinatrayam /Kontext
RArṇ, 12, 222.2
  yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā //Kontext
RArṇ, 12, 246.2
  jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ //Kontext
RArṇ, 12, 250.2
  māsamātraprayogeṇa jīvedbrahmadināyutam //Kontext
RArṇ, 12, 263.2
  bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //Kontext
RArṇ, 12, 264.1
  varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī /Kontext
RArṇ, 12, 265.1
  varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /Kontext
RArṇ, 12, 270.2
  māsadvayaprayogeṇa jīvedvarṣaśatatrayam //Kontext
RArṇ, 12, 276.3
  bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //Kontext
RArṇ, 12, 294.2
  jīved varṣasahasraṃ tu valīpalitavarjitaḥ //Kontext
RArṇ, 12, 305.2
  kartā hartā svayaṃ siddho jīveccandrārkatārakam //Kontext
RArṇ, 12, 309.2
  valīpalitanirmukto jīvedvarṣasahasrakam //Kontext
RArṇ, 12, 310.2
  ṣaṇmāsena prāśanena jīvedvarṣasahasrakam //Kontext
RArṇ, 12, 312.2
  kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam //Kontext
RArṇ, 12, 317.2
  nīlakuñcitakeśaśca jīveccandrārkatārakam //Kontext
RArṇ, 12, 326.0
  kālajñānaṃ bhavettasya jīvedayutapañcakam //Kontext
RArṇ, 12, 353.3
  sarvarogavinirmukto jīvedvaktre vidhāraṇāt //Kontext
RArṇ, 12, 357.0
  jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ //Kontext
RArṇ, 13, 26.2
  jīvettena pramāṇena vajravallī yathā rasaḥ //Kontext
RArṇ, 14, 25.2
  māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi //Kontext
RArṇ, 14, 26.2
  māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //Kontext
RArṇ, 14, 54.2
  jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //Kontext
RArṇ, 14, 63.1
  jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ /Kontext
RArṇ, 15, 35.2
  bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //Kontext
RArṇ, 15, 49.2
  guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam //Kontext