References

RArṇ, 12, 260.2
  tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ //Context
RArṇ, 12, 286.1
  kiṣkindhyāparvate ramye pampātīre tṛṇodakam /Context
RArṇ, 12, 286.3
  bhūśailamasti tatraiva tridinaṃ vedhi parvate //Context
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Context
RCūM, 14, 92.2
  labhyate tanmahāduḥkhāttuṣāradharaparvate //Context
RPSudh, 1, 16.1
  paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam /Context
RPSudh, 4, 6.1
  parvate bhūmideśeṣu khanyamāneṣu kutracit /Context
RPSudh, 5, 69.2
  sudhāyukte viṣe vānte parvate marutāhvaye //Context
RPSudh, 5, 104.1
  nidāghe tīvratāpāddhi himapratyantaparvatāt /Context
RPSudh, 6, 54.1
  parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam /Context
RRĂ…, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Context