Fundstellen

RRÅ, R.kh., 3, 45.2
  jārito yāti sūto'sau jarādāridryaroganut //Kontext
RRÅ, R.kh., 6, 32.0
  evaṃ niścandratāṃ yāti sarvarogeṣu yojayet //Kontext
RRÅ, R.kh., 7, 24.1
  tāmravarṇamayo yāti tāvacchudhyati mākṣikam /Kontext
RRÅ, R.kh., 7, 40.2
  pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //Kontext
RRÅ, V.kh., 1, 32.1
  tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt /Kontext
RRÅ, V.kh., 17, 35.2
  yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 55.3
  vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //Kontext
RRÅ, V.kh., 20, 111.2
  mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 4, 8.1
  niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ /Kontext