References

ÅK, 1, 25, 7.1
  peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ /Context
ÅK, 1, 25, 30.1
  na yāti prakṛtiṃ dhmānādapunarbhavamucyate /Context
ÅK, 1, 25, 73.1
  dināni katicit sthitvā yātyasau phullikā matā /Context
ÅK, 2, 1, 105.1
  kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe /Context
BhPr, 2, 3, 136.1
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ /Context
BhPr, 2, 3, 180.3
  pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām //Context
BhPr, 2, 3, 181.2
  mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām //Context
MPālNigh, 4, 1.1
  yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /Context
RAdhy, 1, 34.1
  vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /Context
RAdhy, 1, 34.2
  saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //Context
RAdhy, 1, 35.2
  tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ //Context
RAdhy, 1, 36.1
  citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā /Context
RAdhy, 1, 54.2
  jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //Context
RAdhy, 1, 68.2
  sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati //Context
RAdhy, 1, 135.2
  bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate //Context
RAdhy, 1, 391.2
  tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake //Context
RAdhy, 1, 403.2
  palitaṃ mūlato yāti valināśo bhaved dhruvam //Context
RAdhy, 1, 415.1
  kṣepyo yāti so yathā /Context
RAdhy, 1, 456.2
  palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca //Context
RArṇ, 1, 29.2
  jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram //Context
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Context
RArṇ, 10, 48.2
  nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ //Context
RArṇ, 15, 11.3
  tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet //Context
RArṇ, 17, 88.2
  bhujago hematāṃ yāti nātra kāryā vicāraṇā //Context
RArṇ, 4, 21.2
  sarvatra sūtako yāti muktvā bhūdharalakṣaṇam //Context
RArṇ, 6, 21.2
  sthitaṃ taddravatāṃ yāti nirleparasasannibham //Context
RArṇ, 6, 66.2
  śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //Context
RArṇ, 7, 61.1
  rajasaścātibāhulyāt vāsaste raktatāṃ yayau /Context
RArṇ, 8, 40.2
  anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā //Context
RArṇ, 8, 59.3
  nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //Context
RājNigh, 13, 113.1
  śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /Context
RājNigh, 13, 177.1
  yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /Context
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Context
RCint, 7, 64.1
  kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /Context
RCint, 8, 215.1
  na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /Context
RCint, 8, 227.2
  vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā //Context
RCint, 8, 229.3
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ //Context
RCūM, 12, 63.2
  durmelā rasarājena naikatvaṃ yāti tena sā //Context
RCūM, 15, 20.2
  tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ //Context
RCūM, 16, 67.1
  pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /Context
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Context
RCūM, 4, 75.1
  dināni katicit sthitvā yātyasau palikā matā /Context
RHT, 11, 2.1
  jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /Context
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Context
RHT, 4, 6.2
  vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti //Context
RHT, 5, 2.1
  garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /Context
RHT, 5, 6.1
  samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām /Context
RHT, 5, 20.2
  ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti //Context
RHT, 5, 35.1
  sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti /Context
RHT, 6, 7.1
  yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ /Context
RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Context
RKDh, 1, 1, 179.1
  yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam /Context
RMañj, 1, 9.2
  sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //Context
RMañj, 4, 31.3
  dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca //Context
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Context
RPSudh, 1, 75.2
  yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ //Context
RPSudh, 6, 17.2
  cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā //Context
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Context
RRÅ, R.kh., 3, 45.2
  jārito yāti sūto'sau jarādāridryaroganut //Context
RRÅ, R.kh., 6, 32.0
  evaṃ niścandratāṃ yāti sarvarogeṣu yojayet //Context
RRÅ, R.kh., 7, 24.1
  tāmravarṇamayo yāti tāvacchudhyati mākṣikam /Context
RRÅ, R.kh., 7, 40.2
  pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //Context
RRÅ, V.kh., 1, 32.1
  tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt /Context
RRÅ, V.kh., 17, 35.2
  yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 17, 55.3
  vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //Context
RRÅ, V.kh., 20, 111.2
  mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 4, 8.1
  niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ /Context
RRS, 11, 67.1
  puṭito yo raso yāti yogaṃ muktvā svabhāvatām /Context
RRS, 11, 68.2
  kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ //Context
RRS, 11, 71.1
  bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /Context
RRS, 3, 7.1
  rajasaścātibāhulyādvāsaste raktatāṃ yayau /Context
RRS, 5, 5.2
  tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //Context
RRS, 5, 53.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Context
RRS, 5, 162.2
  ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //Context
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Context
RRS, 8, 52.2
  dināni katicitsthitvā yātyasau cullakā matā //Context
RSK, 2, 57.2
  pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām //Context
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Context
RSK, 2, 62.1
  mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam /Context
RSK, 3, 4.1
  nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /Context
ŚdhSaṃh, 2, 11, 27.1
  āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /Context
ŚdhSaṃh, 2, 11, 37.1
  dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām /Context
ŚdhSaṃh, 2, 11, 88.1
  vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet /Context
ŚdhSaṃh, 2, 12, 40.2
  pacenmṛdupuṭenaiva sūtako yāti bhasmatām //Context
ŚdhSaṃh, 2, 12, 41.2
  mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām //Context