Fundstellen

ÅK, 1, 25, 45.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Kontext
ÅK, 1, 26, 199.2
  āvartamāne kanake pītā tāre sitaprabhā //Kontext
ÅK, 2, 1, 231.1
  tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane /Kontext
ÅK, 2, 1, 266.1
  pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /Kontext
ÅK, 2, 1, 318.2
  rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ //Kontext
ÅK, 2, 1, 338.1
  saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt /Kontext
ÅK, 2, 1, 338.2
  rasavīryavipākeṣu guṇāḍhyaṃ sitam //Kontext
BhPr, 1, 8, 8.1
  dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham /Kontext
BhPr, 1, 8, 109.2
  caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //Kontext
BhPr, 1, 8, 116.2
  krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //Kontext
BhPr, 1, 8, 117.1
  praśasyate sitaṃ tāre raktaṃ tattu rasāyane /Kontext
BhPr, 2, 3, 1.1
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /Kontext
BhPr, 2, 3, 2.2
  dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet //Kontext
RArṇ, 10, 46.1
  dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /Kontext
RArṇ, 11, 9.2
  sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //Kontext
RArṇ, 11, 9.2
  sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //Kontext
RArṇ, 11, 39.1
  mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /Kontext
RArṇ, 12, 134.0
  kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //Kontext
RArṇ, 12, 151.1
  raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /Kontext
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Kontext
RArṇ, 13, 17.1
  kṛṣṇāguruśaṅkhanābhīrasonasitarāmaṭhaiḥ /Kontext
RArṇ, 17, 130.2
  sitārkapattratoyena puṭo varṇaprado bhavet //Kontext
RArṇ, 4, 49.1
  āvartamāne kanake pītā tāre sitā prabhā /Kontext
RArṇ, 5, 16.2
  śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /Kontext
RArṇ, 5, 33.1
  saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /Kontext
RArṇ, 6, 128.1
  dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /Kontext
RArṇ, 7, 79.0
  sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā //Kontext
RArṇ, 7, 84.2
  kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Kontext
RArṇ, 7, 100.2
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //Kontext
RArṇ, 8, 17.1
  pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /Kontext
RājNigh, 13, 12.1
  dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /Kontext
RājNigh, 13, 17.1
  dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /Kontext
RājNigh, 13, 183.1
  sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /Kontext
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Kontext
RCint, 2, 27.1
  sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /Kontext
RCint, 3, 72.1
  gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /Kontext
RCint, 4, 40.1
  kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /Kontext
RCint, 6, 33.2
  sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //Kontext
RCint, 8, 114.3
  sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //Kontext
RCūM, 10, 120.1
  kharpare'pahṛte jvālā bhavennīlā sitā yadi /Kontext
RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Kontext
RCūM, 11, 48.1
  bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Kontext
RCūM, 11, 66.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Kontext
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Kontext
RCūM, 14, 30.1
  ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /Kontext
RCūM, 14, 41.1
  sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /Kontext
RCūM, 4, 16.2
  sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Kontext
RCūM, 4, 17.2
  sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //Kontext
RCūM, 4, 47.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Kontext
RCūM, 9, 25.2
  sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ //Kontext
RHT, 4, 7.1
  sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /Kontext
RHT, 8, 1.2
  kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām //Kontext
RHT, 9, 1.2
  dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //Kontext
RKDh, 1, 2, 14.1
  āvartyamāne kanake pītā tāre sitaprabhā /Kontext
RKDh, 1, 2, 54.3
  sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ //Kontext
RMañj, 3, 5.2
  caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //Kontext
RMañj, 4, 7.2
  kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam //Kontext
RPSudh, 1, 2.1
  kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /Kontext
RPSudh, 3, 1.2
  sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //Kontext
RPSudh, 5, 127.1
  pradhmāte kharpare jvālā sitā nīlā bhavedyadā /Kontext
RPSudh, 6, 27.1
  sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /Kontext
RRÅ, R.kh., 4, 8.1
  dravaiḥ sitajayantyāśca mardayeddivasatrayam /Kontext
RRÅ, R.kh., 6, 2.1
  kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane /Kontext
RRÅ, R.kh., 8, 55.1
  sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /Kontext
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Kontext
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Kontext
RRÅ, V.kh., 13, 75.1
  caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /Kontext
RRÅ, V.kh., 16, 90.1
  raktā pītā sitā kṛṣṇā capalā tu caturvidhā /Kontext
RRÅ, V.kh., 3, 121.2
  sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet //Kontext
RRÅ, V.kh., 5, 8.1
  sahasrāṃśe site heme divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 106.2
  anena śatamāṃśena sitaṃ svarṇaṃ vilepayet //Kontext
RRÅ, V.kh., 7, 55.2
  tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ //Kontext
RRÅ, V.kh., 9, 32.2
  tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //Kontext
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Kontext
RRS, 2, 152.1
  kharpare prahṛte jvālā bhavennīlā sitā yadi /Kontext
RRS, 3, 89.1
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /Kontext
RRS, 3, 90.2
  bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Kontext
RRS, 3, 105.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Kontext
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RRS, 5, 25.1
  ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /Kontext
RRS, 5, 43.1
  sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /Kontext
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Kontext
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Kontext
RSK, 2, 58.1
  pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham /Kontext
RSK, 3, 15.2
  sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ //Kontext
ŚdhSaṃh, 2, 12, 73.1
  site pakṣe jāte candrabale tathā /Kontext