References

RPSudh, 1, 27.1
  kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ /Context
RPSudh, 1, 28.2
  sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //Context
RPSudh, 1, 42.2
  mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam //Context
RPSudh, 1, 49.1
  mukhe saptāṅgulāyāmā paritastridaśāṃgulā /Context
RPSudh, 1, 118.1
  saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ /Context
RPSudh, 1, 155.1
  tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram /Context
RPSudh, 2, 9.1
  kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /Context
RPSudh, 2, 31.2
  dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase //Context
RPSudh, 2, 32.2
  bharjayeddhūrtatailena saptāhājjāyate mukham //Context
RPSudh, 2, 45.1
  snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /Context
RPSudh, 2, 46.2
  gojihvikārasenaiva saptavāraṃ pralepayet //Context
RPSudh, 2, 48.1
  saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /Context
RPSudh, 2, 65.2
  hemadrutiṃ rasendreṇa mardayetsaptavāsarān //Context
RPSudh, 2, 67.2
  lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //Context
RPSudh, 2, 75.1
  tato dhūrtarasenaiva svedayetsaptavāsarān /Context
RPSudh, 2, 84.1
  dināni saptasaṃkhyāni mukham utpadyate dhruvam /Context
RPSudh, 2, 94.2
  golasya svedanaṃ kāryamahobhiḥ saptabhistathā //Context
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Context
RPSudh, 4, 66.1
  śaśaraktena liptaṃ hi saptavāreṇa tāpitam /Context
RPSudh, 4, 112.1
  taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati /Context
RPSudh, 5, 14.2
  tathāgnau paritaptaṃ tu niṣiñcet saptavārakam //Context
RPSudh, 5, 18.1
  punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /Context
RPSudh, 5, 19.1
  puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam /Context
RPSudh, 5, 56.2
  saptavāreṇa puṭito rājāvartto mariṣyati //Context
RPSudh, 5, 72.2
  kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā //Context
RPSudh, 5, 122.2
  nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ //Context
RPSudh, 6, 19.1
  bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ /Context
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Context
RPSudh, 7, 32.2
  sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //Context
RPSudh, 7, 42.2
  nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //Context
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Context