References

RRS, 11, 22.1
  aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ /Context
RRS, 11, 24.2
  andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ //Context
RRS, 11, 35.1
  miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /Context
RRS, 11, 82.2
  triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca //Context
RRS, 11, 83.2
  sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //Context
RRS, 11, 101.2
  nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt //Context
RRS, 2, 16.1
  prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam /Context
RRS, 2, 19.2
  ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //Context
RRS, 2, 20.2
  prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /Context
RRS, 2, 37.2
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare //Context
RRS, 2, 72.3
  triḥsaptadivasair nĀṝṇāṃ gaṅgāmbha iva pātakam //Context
RRS, 2, 82.1
  saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /Context
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Context
RRS, 2, 124.1
  snehavargeṇa saṃsiktaṃ saptavāramadūṣitam /Context
RRS, 2, 133.1
  mantreṇānena mudrāmbho nipītaṃ saptamantritam /Context
RRS, 2, 147.1
  kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /Context
RRS, 3, 85.1
  anāvṛtapradeśe ca saptayāmāvadhi dhruvam /Context
RRS, 3, 96.1
  agastyapattratoyena bhāvitā saptavārakam /Context
RRS, 3, 152.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Context
RRS, 3, 163.2
  puṭanātsaptavāreṇa rājāvarto mṛto bhavet //Context
RRS, 4, 41.1
  viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /Context
RRS, 4, 42.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /Context
RRS, 4, 69.1
  muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /Context
RRS, 4, 69.3
  saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //Context
RRS, 4, 70.2
  amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //Context
RRS, 4, 71.2
  saptāhānnātra saṃdehaḥ kharagharme dravatyasau //Context
RRS, 4, 72.3
  saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //Context
RRS, 5, 49.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam /Context
RRS, 5, 103.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Context
RRS, 5, 109.2
  pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam //Context
RRS, 5, 127.2
  triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ //Context
RRS, 5, 142.1
  triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /Context
RRS, 5, 143.1
  suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /Context
RRS, 5, 144.2
  triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet //Context
RRS, 5, 150.2
  secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /Context
RRS, 8, 20.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Context