Fundstellen

ÅK, 1, 25, 16.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Kontext
ÅK, 1, 25, 17.1
  sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham /Kontext
ÅK, 1, 25, 21.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Kontext
ÅK, 2, 1, 27.1
  bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /Kontext
ÅK, 2, 1, 31.1
  evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam /Kontext
ÅK, 2, 1, 74.1
  nepālikā nāgajihvā kalyāṇī saptanāmakā /Kontext
ÅK, 2, 1, 81.1
  agastyasya rase bhāvyā saptāhācchodhitā śilā /Kontext
ÅK, 2, 1, 119.2
  mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet //Kontext
ÅK, 2, 1, 122.1
  mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /Kontext
ÅK, 2, 1, 159.1
  puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /Kontext
ÅK, 2, 1, 169.1
  kokilākṣarasaiḥ sapta kumārīsvarasaistathā /Kontext
ÅK, 2, 1, 170.1
  punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ /Kontext
ÅK, 2, 1, 174.2
  evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam //Kontext
ÅK, 2, 1, 190.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Kontext
ÅK, 2, 1, 357.2
  saptavāraṃ prayatnena śuddhimāyāti niścayam //Kontext