Fundstellen

BhPr, 1, 8, 1.2
  sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //Kontext
BhPr, 1, 8, 40.2
  aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu //Kontext
BhPr, 1, 8, 53.1
  saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikaṃ /Kontext
BhPr, 1, 8, 205.2
  guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //Kontext
BhPr, 2, 3, 10.2
  evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate //Kontext
BhPr, 2, 3, 94.3
  evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //Kontext
BhPr, 2, 3, 136.2
  svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //Kontext
BhPr, 2, 3, 160.1
  sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet /Kontext
BhPr, 2, 3, 160.2
  itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān //Kontext
BhPr, 2, 3, 165.2
  tasmād ebhir miśrair vārān saṃmūrchayetsapta //Kontext
BhPr, 2, 3, 200.2
  saptavārānprayatnena śuddhimāyāti niścitam //Kontext
BhPr, 2, 3, 212.2
  punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ //Kontext
BhPr, 2, 3, 233.1
  naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /Kontext
BhPr, 2, 3, 243.2
  secayetpācayedevaṃ saptarātreṇa śudhyati //Kontext
BhPr, 2, 3, 255.2
  guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //Kontext