References

BhPr, 1, 8, 118.1
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /Context
BhPr, 1, 8, 119.2
  darduraṃ tvagninikṣiptaṃ kurute darduradhvanim //Context
RArṇ, 6, 4.1
  pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham /Context
RArṇ, 6, 5.1
  dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /Context
RArṇ, 6, 7.1
  kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam /Context
RājNigh, 13, 114.1
  nīlābhraṃ darduro nāgaḥ pināko vajra ityapi /Context
RājNigh, 13, 115.1
  yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /Context
RCint, 3, 155.1
  drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /Context
RCint, 7, 12.0
  kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //Context
RCint, 7, 14.2
  dardurākṛtikaḥ kando darduraḥ kathitastu saḥ //Context
RCūM, 10, 110.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Context
RCūM, 10, 111.1
  sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ /Context
RMañj, 3, 36.2
  pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham /Context
RMañj, 3, 37.1
  phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat /Context
RPSudh, 5, 119.1
  dvividho rasakaḥ proktaḥ kāravellakadarduraḥ /Context
RRÅ, R.kh., 6, 2.2
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //Context
RRÅ, R.kh., 6, 4.2
  darduro nihito hyagnau kurute darduradhvanim //Context
RRS, 2, 142.1
  rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /Context
RRS, 2, 142.2
  sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ //Context
RSK, 2, 58.2
  pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet //Context