Fundstellen

RMañj, 3, 1.1
  gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām /Kontext
RMañj, 3, 16.1
  śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RMañj, 3, 22.2
  rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //Kontext
RMañj, 3, 23.1
  vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /Kontext
RMañj, 3, 24.1
  vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Kontext
RMañj, 3, 26.1
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /Kontext
RMañj, 3, 27.1
  kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /Kontext
RMañj, 3, 27.2
  triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //Kontext
RMañj, 3, 29.2
  bhasmībhavati tadbhuktaṃ vajravatkurute tanum //Kontext
RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Kontext
RMañj, 3, 33.1
  vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake /Kontext
RMañj, 3, 33.2
  hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //Kontext
RMañj, 3, 36.2
  pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham /Kontext
RMañj, 3, 99.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //Kontext
RMañj, 3, 100.3
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Kontext
RMañj, 3, 101.0
  muktāvidrumavajrendravaidūryasphaṭikādikam //Kontext
RMañj, 6, 6.1
  rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /Kontext
RMañj, 6, 163.2
  rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //Kontext
RMañj, 6, 178.1
  sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /Kontext
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Kontext