References

RMañj, 3, 1.1
  gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām /Context
RMañj, 3, 16.1
  śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /Context
RMañj, 3, 22.2
  rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //Context
RMañj, 3, 23.1
  vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /Context
RMañj, 3, 24.1
  vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Context
RMañj, 3, 26.1
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /Context
RMañj, 3, 27.1
  kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /Context
RMañj, 3, 27.2
  triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //Context
RMañj, 3, 29.2
  bhasmībhavati tadbhuktaṃ vajravatkurute tanum //Context
RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Context
RMañj, 3, 33.1
  vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake /Context
RMañj, 3, 33.2
  hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //Context
RMañj, 3, 36.2
  pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham /Context
RMañj, 3, 99.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //Context
RMañj, 3, 100.3
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Context
RMañj, 3, 101.0
  muktāvidrumavajrendravaidūryasphaṭikādikam //Context
RMañj, 6, 6.1
  rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /Context
RMañj, 6, 163.2
  rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //Context
RMañj, 6, 178.1
  sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /Context
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Context