Fundstellen

RPSudh, 10, 20.2
  vajramūṣeti kathitā vajradrāvaṇahetave //Kontext
RPSudh, 2, 33.1
  kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /Kontext
RPSudh, 2, 35.1
  vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham /Kontext
RPSudh, 2, 36.1
  vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /Kontext
RPSudh, 2, 44.1
  vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet /Kontext
RPSudh, 2, 59.1
  vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā /Kontext
RPSudh, 2, 64.1
  vajradrutisamāyogātsūto bandhanakaṃ vrajet /Kontext
RPSudh, 2, 99.2
  mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //Kontext
RPSudh, 5, 5.1
  vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate /Kontext
RPSudh, 5, 6.1
  abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /Kontext
RPSudh, 5, 7.1
  vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /Kontext
RPSudh, 5, 7.2
  sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //Kontext
RPSudh, 5, 26.1
  mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ /Kontext
RPSudh, 5, 29.1
  yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /Kontext
RPSudh, 5, 64.2
  vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //Kontext
RPSudh, 6, 34.2
  saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //Kontext
RPSudh, 7, 1.2
  vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //Kontext
RPSudh, 7, 20.1
  sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /Kontext
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Kontext
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Kontext
RPSudh, 7, 26.1
  varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /Kontext
RPSudh, 7, 27.1
  yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /Kontext
RPSudh, 7, 27.2
  siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //Kontext
RPSudh, 7, 28.1
  subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /Kontext
RPSudh, 7, 31.1
  vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /Kontext
RPSudh, 7, 31.2
  śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //Kontext
RPSudh, 7, 33.1
  dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /Kontext
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Kontext
RPSudh, 7, 34.3
  vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //Kontext
RPSudh, 7, 36.1
  bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /Kontext
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Kontext
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Kontext
RPSudh, 7, 38.1
  vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /Kontext
RPSudh, 7, 55.2
  dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //Kontext
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Kontext