References

ÅK, 1, 25, 74.1
  viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ /Context
ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Context
ÅK, 1, 25, 108.1
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /Context
ÅK, 1, 26, 38.1
  evaṃrūpaṃ bhavedyantram āntarālikasaṃjñakam /Context
ÅK, 1, 26, 241.1
  garuṇḍasādhanāsteṣu puṭaṃ kukkuṭasaṃjñakam /Context
ÅK, 2, 1, 49.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /Context
ÅK, 2, 1, 92.2
  kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam //Context
BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Context
RAdhy, 1, 17.2
  viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //Context
RAdhy, 1, 193.2
  vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //Context
RAdhy, 1, 194.2
  khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ //Context
RAdhy, 1, 372.2
  veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam //Context
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /Context
RCūM, 11, 72.1
  katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /Context
RCūM, 11, 98.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Context
RCūM, 16, 26.2
  pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake //Context
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Context
RCūM, 5, 38.1
  evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam /Context
RKDh, 1, 1, 42.1
  etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /Context
RKDh, 1, 1, 43.2
  ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam //Context
RKDh, 1, 1, 64.3
  garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam //Context
RKDh, 1, 1, 91.2
  etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //Context
RKDh, 1, 1, 133.2
  yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam //Context
RKDh, 1, 1, 149.2
  paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //Context
RKDh, 1, 1, 150.1
  balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /Context
RKDh, 1, 1, 164.2
  tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam //Context
RMañj, 6, 15.1
  mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ /Context
RPSudh, 7, 33.1
  dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /Context
RPSudh, 7, 61.2
  sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //Context
RRS, 10, 30.2
  ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā /Context
RRS, 11, 64.1
  kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ /Context
RRS, 3, 70.0
  haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //Context
RRS, 3, 116.1
  katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /Context
RRS, 3, 137.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Context
RRS, 8, 53.2
  viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ //Context
RRS, 8, 90.0
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //Context
RSK, 2, 59.1
  na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /Context