References

RAdhy, 1, 132.2
  viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ //Context
RArṇ, 12, 180.2
  athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //Context
RArṇ, 7, 22.2
  piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā //Context
RCint, 3, 226.1
  kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam /Context
RCint, 8, 63.2
  vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet //Context
RCint, 8, 67.2
  tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane //Context
RHT, 15, 14.1
  atha pūrvoktagrāsakramājjarate raso vidhivat /Context
RHT, 18, 1.1
  anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat /Context
RHT, 18, 8.2
  vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi //Context
RMañj, 1, 3.4
  tenāvalokya vidhivad vividhaprabandhān sukṛtinā rasamañjarīyam //Context
RMañj, 2, 16.2
  vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ //Context
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Context
RRÅ, V.kh., 14, 106.1
  itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /Context
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Context
RRS, 2, 141.2
  piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //Context
RSK, 2, 60.1
  tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /Context