Fundstellen

ÅK, 1, 26, 153.2
  tadabhāve ca vālmīkī kaulālī vā samīryate //Kontext
ÅK, 2, 1, 277.1
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam /Kontext
BhPr, 1, 8, 57.2
  tathā ca kāñcanābhāve dīyate svarṇamākṣikam //Kontext
BhPr, 2, 3, 149.3
  atyamlamāranālaṃ vā tadabhāve prayojayet //Kontext
RAdhy, 1, 61.3
  kāsīsasya hy abhāvena dātavyā phullatūrikā //Kontext
RAdhy, 1, 184.1
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ /Kontext
RAdhy, 1, 424.2
  tāpe ca mecakābhāve mriyante ca bubhukṣayā //Kontext
RArṇ, 11, 80.2
  abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet //Kontext
RArṇ, 11, 81.1
  kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /Kontext
RājNigh, 13, 95.2
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //Kontext
RājNigh, 13, 207.1
  vajrābhāve ca vaikrāntaṃ rasavīryādike samam /Kontext
RCint, 3, 19.1
  atyamlamāranālaṃ vā tadabhāve prayojayet /Kontext
RCint, 3, 82.2
  cullikālavaṇaṃ gandhamabhāve śikhipittataḥ //Kontext
RCint, 6, 17.1
  sarvābhāve niṣektavyaṃ kṣīratailājyagojale /Kontext
RCint, 8, 76.2
  gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //Kontext
RCint, 8, 113.1
  pañcapalādirmātrā tadabhāve tadanusārato grāhyam /Kontext
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Kontext
RCint, 8, 251.2
  tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam //Kontext
RCūM, 5, 100.3
  tadabhāve ca vālmīkī kaulālī samudīryate //Kontext
RKDh, 1, 2, 53.1
  pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam /Kontext
RRÅ, R.kh., 3, 11.2
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ //Kontext
RRÅ, V.kh., 1, 47.2
  tadabhāve surūpā tu yā kācit taruṇāṅganā //Kontext
RRÅ, V.kh., 11, 7.3
  atyamlam āranālaṃ vā tadabhāve niyojayet //Kontext
RRÅ, V.kh., 11, 11.2
  atyamlam āranālaṃ tattadabhāve niyojayet //Kontext
RRÅ, V.kh., 14, 19.1
  abhāve vyomasattvasya kāntapāṣāṇasattvakam /Kontext
RRÅ, V.kh., 2, 47.2
  tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //Kontext
RRÅ, V.kh., 7, 64.2
  mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet //Kontext
RRÅ, V.kh., 8, 23.1
  vasantapuṣpikāṃ vāpi tadabhāve niyojayet /Kontext
RRS, 10, 6.3
  tadabhāve ca vālmīkī kaulālī vā samīryate //Kontext
RSK, 2, 60.2
  sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //Kontext
ŚdhSaṃh, 2, 12, 294.2
  ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //Kontext