References

RMañj, 1, 15.2
  śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //Context
RMañj, 1, 19.1
  athātaḥ sampravakṣyāmi pāradasya ca śodhanam /Context
RMañj, 2, 1.1
  athātaḥ sampravakṣyāmi rasajāraṇamuttamam /Context
RMañj, 2, 1.2
  athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //Context
RMañj, 2, 20.2
  gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //Context
RMañj, 2, 21.2
  andhamūṣāgataṃ vātha vālukāyantrake dinam //Context
RMañj, 2, 38.1
  ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ /Context
RMañj, 2, 41.1
  dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet /Context
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Context
RMañj, 2, 48.2
  kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //Context
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Context
RMañj, 3, 40.1
  pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /Context
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Context
RMañj, 3, 80.2
  kṛtvā tadāyase pātre lohadarvyātha cālayet //Context
RMañj, 4, 14.0
  viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //Context
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Context
RMañj, 5, 9.1
  saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /Context
RMañj, 5, 21.2
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet //Context
RMañj, 5, 28.2
  śudhyate nātra sandeho māraṇaṃ vāpyathocyate //Context
RMañj, 5, 65.1
  kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /Context
RMañj, 6, 7.2
  mardayitvā vicūrṇyātha tenāpūrya varāṭikām //Context
RMañj, 6, 8.2
  mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet //Context
RMañj, 6, 30.2
  svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset //Context
RMañj, 6, 52.1
  ārdrakasya rasenātha dāpayedraktikādvayam /Context
RMañj, 6, 69.1
  saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet /Context
RMañj, 6, 104.1
  dinaṃ vimardayitvātha rakṣayetkūpikāntare /Context
RMañj, 6, 106.2
  secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //Context
RMañj, 6, 116.2
  tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam //Context
RMañj, 6, 160.2
  lohapātre ca lavaṇaṃ athopari nidhāpayet //Context
RMañj, 6, 185.2
  dinaṃ gharme vimardyātha golikāṃ tasya yojayet //Context
RMañj, 6, 188.1
  maricānyarddhabhāgena samaṃ vāsyātha mardayet /Context
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Context
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Context
RMañj, 6, 218.2
  viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Context
RMañj, 6, 231.1
  bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /Context
RMañj, 6, 254.2
  yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //Context
RMañj, 6, 255.1
  saptadhā śoṣayitvātha dhattūrasyaiva dāpayet /Context
RMañj, 6, 296.2
  yāmadvayaṃ pacedājye vastre baddhvātha mardayet //Context