References

RArṇ, 10, 4.0
  raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ //Context
RArṇ, 11, 76.1
  kapilo 'tha nirudgārivipluṣaś caiva muñcati /Context
RArṇ, 11, 189.2
  athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ /Context
RArṇ, 11, 194.2
  padmayantre niveśyātha kīlaṃ dattvā sureśvari //Context
RArṇ, 12, 112.1
  athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /Context
RArṇ, 12, 117.1
  atha raktasnuhīkalpaṃ vakṣyāmi surasundari /Context
RArṇ, 12, 119.1
  athātas tilatailena pācayecca dinatrayam /Context
RArṇ, 12, 122.0
  athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu //Context
RArṇ, 12, 129.1
  athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye /Context
RArṇ, 12, 145.2
  tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /Context
RArṇ, 12, 201.3
  athātaḥ sampravakṣyāmi kartarīrasabandhanam //Context
RArṇ, 12, 208.2
  punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //Context
RArṇ, 12, 212.0
  athātaḥ sampravakṣyāmi viṣodarasabandhanam //Context
RArṇ, 12, 232.0
  saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //Context
RArṇ, 12, 246.1
  ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ /Context
RArṇ, 12, 307.1
  atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /Context
RArṇ, 12, 355.2
  ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //Context
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Context
RArṇ, 14, 50.2
  bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /Context
RArṇ, 14, 89.2
  ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ //Context
RArṇ, 14, 117.2
  ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //Context
RArṇ, 14, 130.3
  ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //Context
RArṇ, 14, 132.2
  gandhakasya palaṃ caikam ekīkṛtyātha mardayet //Context
RArṇ, 14, 150.2
  ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //Context
RArṇ, 14, 169.2
  ātape dhārayitvā tu adhaḥ kuryādathānalam //Context
RArṇ, 15, 63.5
  ekīkṛtyātha saṃmardya dhuttūrasya rasena ca /Context
RArṇ, 15, 107.2
  ekīkṛtyātha saṃmardya unmattakarasena ca /Context
RArṇ, 15, 111.1
  ekīkṛtyātha saṃmardya unmattakarasena ca /Context
RArṇ, 15, 113.2
  ekīkṛtyātha saṃmardya dhuttūrakarasena ca /Context
RArṇ, 15, 134.1
  nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā /Context
RArṇ, 15, 154.2
  atha tārakapiṣṭaṃ ca samasūtena kārayet //Context
RArṇ, 16, 61.2
  ekīkṛtyātha saṃmardya kanakasya rasena ca /Context
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā /Context
RArṇ, 17, 5.1
  jārayedviḍayogena prāgvaccātha punaḥ punaḥ /Context
RArṇ, 17, 56.1
  atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /Context
RArṇ, 17, 70.2
  ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //Context
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Context
RArṇ, 7, 2.3
  sasyako daradaścaiva srotoñjanam athāṣṭakam /Context