Fundstellen

RRÅ, R.kh., 2, 38.1
  dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ /Kontext
RRÅ, R.kh., 6, 8.1
  bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ /Kontext
RRÅ, R.kh., 6, 33.1
  dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ /Kontext
RRÅ, R.kh., 7, 44.2
  sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca //Kontext
RRÅ, V.kh., 12, 27.2
  dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam //Kontext
RRÅ, V.kh., 12, 38.1
  arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 44.1
  arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 50.2
  tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet /Kontext
RRÅ, V.kh., 12, 75.2
  dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet /Kontext
RRÅ, V.kh., 13, 19.1
  dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /Kontext
RRÅ, V.kh., 16, 106.1
  pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai /Kontext
RRÅ, V.kh., 17, 10.2
  etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 17, 16.1
  saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /Kontext
RRÅ, V.kh., 17, 20.1
  vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam /Kontext
RRÅ, V.kh., 18, 87.1
  samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam /Kontext
RRÅ, V.kh., 6, 110.2
  arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //Kontext
RRÅ, V.kh., 7, 72.1
  dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /Kontext
RRÅ, V.kh., 9, 46.2
  dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet //Kontext