Fundstellen

ÅK, 2, 1, 104.1
  mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ /Kontext
ÅK, 2, 1, 142.1
  dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam /Kontext
ÅK, 2, 1, 362.1
  punarnavāmeghanādakapijambīratindukaiḥ /Kontext
BhPr, 2, 3, 150.2
  mahābalā nāgabalā meghanādaḥ punarnavā //Kontext
RArṇ, 12, 359.3
  meghanādarasopetaṃ mūkamūṣāgataṃ puṭet //Kontext
RArṇ, 6, 11.1
  kapitindukajambīrameghanādapunarnavaiḥ /Kontext
RCint, 3, 218.2
  śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam //Kontext
RCint, 7, 43.1
  viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /Kontext
RMañj, 2, 44.1
  meghanādavacāhiṅgulaśunair mardayed rasam /Kontext
RMañj, 2, 59.1
  śākaṃ punarnavāyāstu meghanādaṃ ca cillikām /Kontext
RMañj, 3, 42.2
  bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /Kontext
RMañj, 6, 320.2
  nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //Kontext
RRÅ, R.kh., 4, 1.2
  meghanādo vacā hiṃgu śūraṇairmardayedrasam //Kontext
RRÅ, R.kh., 5, 45.1
  raktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ /Kontext
RRÅ, R.kh., 6, 7.2
  bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //Kontext
RRÅ, R.kh., 6, 11.1
  punarnavāmeghanādadravair dhānyābhrakaṃ dinam /Kontext
RRÅ, R.kh., 7, 27.1
  meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /Kontext
RRÅ, V.kh., 11, 8.2
  mahābalā nāgabalā meghanādaḥ punarnavā //Kontext
RRÅ, V.kh., 12, 40.2
  punarnavā meghanādo vidāriścitrakaṃ tathā //Kontext
RRÅ, V.kh., 12, 77.1
  munir ārdrakavarṣābhūmeghanādāpāmārgakam /Kontext
RRÅ, V.kh., 2, 23.3
  ākhukarṇī meghanādaḥ priyaṅgurmeṣaśṛṅgikā /Kontext
RRÅ, V.kh., 3, 10.1
  palāśāṅkolavijayā meghanādārkasarṣapāḥ /Kontext
RRÅ, V.kh., 3, 89.1
  punarnavāmeghanādakapijambīratindukaiḥ /Kontext
RRS, 11, 107.1
  karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /Kontext
RSK, 2, 61.1
  dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /Kontext
RSK, 3, 6.1
  rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām /Kontext