Fundstellen

RArṇ, 11, 116.2
  tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //Kontext
RArṇ, 12, 5.1
  rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /Kontext
RArṇ, 12, 92.2
  ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /Kontext
RArṇ, 12, 273.2
  uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //Kontext
RArṇ, 12, 312.1
  tenodakena saṃmardya abhrakaṃ kvāthayet priye /Kontext
RArṇ, 14, 89.2
  ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ //Kontext
RArṇ, 14, 103.1
  taptakhalle tu saṃmardya golako bhavati kṣaṇāt /Kontext
RArṇ, 14, 117.2
  ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //Kontext
RArṇ, 14, 150.2
  ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //Kontext
RArṇ, 15, 63.5
  ekīkṛtyātha saṃmardya dhuttūrasya rasena ca /Kontext
RArṇ, 15, 107.2
  ekīkṛtyātha saṃmardya unmattakarasena ca /Kontext
RArṇ, 15, 111.1
  ekīkṛtyātha saṃmardya unmattakarasena ca /Kontext
RArṇ, 15, 113.2
  ekīkṛtyātha saṃmardya dhuttūrakarasena ca /Kontext
RArṇ, 15, 121.2
  jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //Kontext
RArṇ, 15, 124.1
  palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /Kontext
RArṇ, 16, 61.2
  ekīkṛtyātha saṃmardya kanakasya rasena ca /Kontext
RArṇ, 17, 70.2
  ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //Kontext