Fundstellen

RCūM, 10, 19.1
  abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Kontext
RCūM, 10, 118.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Kontext
RCūM, 10, 139.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //Kontext
RCūM, 10, 143.2
  nimbudraveṇa saṃmardya prapuṭeddaśavārakam //Kontext
RCūM, 12, 59.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /Kontext
RCūM, 14, 187.1
  tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Kontext
RCūM, 14, 226.2
  aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //Kontext
RCūM, 15, 47.1
  kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /Kontext
RCūM, 16, 29.2
  saṃmardito bhavedvāpi roganāśanaśaktimān //Kontext