Fundstellen

ÅK, 2, 1, 59.2
  tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet //Kontext
ÅK, 2, 1, 142.1
  dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam /Kontext
RAdhy, 1, 44.2
  śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet //Kontext
RAdhy, 1, 52.1
  tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /Kontext
RAdhy, 1, 422.1
  dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /Kontext
RAdhy, 1, 422.1
  dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /Kontext
RArṇ, 11, 116.2
  tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //Kontext
RArṇ, 12, 5.1
  rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /Kontext
RArṇ, 12, 92.2
  ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /Kontext
RArṇ, 12, 273.2
  uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //Kontext
RArṇ, 12, 312.1
  tenodakena saṃmardya abhrakaṃ kvāthayet priye /Kontext
RArṇ, 14, 89.2
  ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ //Kontext
RArṇ, 14, 103.1
  taptakhalle tu saṃmardya golako bhavati kṣaṇāt /Kontext
RArṇ, 14, 117.2
  ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //Kontext
RArṇ, 14, 150.2
  ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //Kontext
RArṇ, 15, 63.5
  ekīkṛtyātha saṃmardya dhuttūrasya rasena ca /Kontext
RArṇ, 15, 107.2
  ekīkṛtyātha saṃmardya unmattakarasena ca /Kontext
RArṇ, 15, 111.1
  ekīkṛtyātha saṃmardya unmattakarasena ca /Kontext
RArṇ, 15, 113.2
  ekīkṛtyātha saṃmardya dhuttūrakarasena ca /Kontext
RArṇ, 15, 121.2
  jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //Kontext
RArṇ, 15, 124.1
  palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /Kontext
RArṇ, 16, 61.2
  ekīkṛtyātha saṃmardya kanakasya rasena ca /Kontext
RArṇ, 17, 70.2
  ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //Kontext
RCint, 3, 19.3
  etatsaṃmardayettāvadyāvadāyāti piṇḍatām //Kontext
RCint, 3, 152.1
  maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /Kontext
RCint, 7, 84.2
  saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /Kontext
RCint, 8, 46.2
  rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /Kontext
RCint, 8, 250.1
  uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /Kontext
RCūM, 10, 19.1
  abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Kontext
RCūM, 10, 118.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Kontext
RCūM, 10, 139.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //Kontext
RCūM, 10, 143.2
  nimbudraveṇa saṃmardya prapuṭeddaśavārakam //Kontext
RCūM, 12, 59.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /Kontext
RCūM, 14, 187.1
  tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Kontext
RCūM, 14, 226.2
  aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //Kontext
RCūM, 15, 47.1
  kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /Kontext
RCūM, 16, 29.2
  saṃmardito bhavedvāpi roganāśanaśaktimān //Kontext
RHT, 6, 5.2
  tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RKDh, 1, 1, 210.1
  paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam /Kontext
RMañj, 2, 11.2
  kanyānīreṇa saṃmardya dinamekaṃ nirantaram //Kontext
RMañj, 2, 23.2
  nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //Kontext
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Kontext
RMañj, 5, 9.1
  saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /Kontext
RMañj, 5, 56.2
  kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /Kontext
RMañj, 6, 51.2
  dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //Kontext
RMañj, 6, 123.1
  devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ /Kontext
RMañj, 6, 139.2
  tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā //Kontext
RMañj, 6, 193.2
  tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //Kontext
RMañj, 6, 213.2
  khalve saṃmardayettattu śuṣkavastreṇa gālayet //Kontext
RMañj, 6, 255.2
  saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //Kontext
RPSudh, 1, 71.2
  nimbūrasena saṃmardyo vāsaraikamataḥparam //Kontext
RPSudh, 2, 30.2
  pāṭhārasena saṃmardya lajjālusvarasena vai //Kontext
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Kontext
RPSudh, 7, 30.2
  vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //Kontext
RRÅ, V.kh., 4, 31.2
  karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā //Kontext
RRÅ, V.kh., 8, 40.2
  vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa //Kontext
RRÅ, V.kh., 8, 67.2
  drutasūtena saṃmardyaṃ yāvadamlena golakam //Kontext
RRS, 11, 103.2
  cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak //Kontext
RRS, 2, 19.1
  kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Kontext
RRS, 2, 85.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //Kontext
RRS, 2, 150.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Kontext
RRS, 4, 46.1
  triguṇena rasenaiva saṃmardya guṭikīkṛtam /Kontext
RRS, 4, 65.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /Kontext
RRS, 5, 221.1
  taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Kontext
RRS, 5, 235.1
  aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ /Kontext
RSK, 2, 61.1
  dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /Kontext