Fundstellen

RRÅ, R.kh., 7, 46.2
  koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //Kontext
RRÅ, R.kh., 8, 24.1
  nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam /Kontext
RRÅ, V.kh., 16, 15.2
  tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //Kontext
RRÅ, V.kh., 16, 40.1
  tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 16, 79.2
  ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //Kontext
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Kontext
RRÅ, V.kh., 19, 61.2
  tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /Kontext
RRÅ, V.kh., 4, 5.1
  vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /Kontext
RRÅ, V.kh., 6, 68.2
  liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //Kontext
RRÅ, V.kh., 7, 5.2
  mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam //Kontext
RRÅ, V.kh., 7, 21.2
  chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām //Kontext
RRÅ, V.kh., 7, 53.2
  liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 9, 38.1
  cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /Kontext
RRÅ, V.kh., 9, 97.0
  liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam //Kontext