Fundstellen

RHT, 14, 13.2
  madhye gartā kāryā sūtabhṛtācchāditā tadanu //Kontext
RHT, 16, 6.2
  tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam //Kontext
RHT, 16, 9.2
  sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //Kontext
RHT, 16, 15.2
  tadanu bṛhattamayā hema pradrāvya hemakoṣṭhikayā //Kontext
RHT, 16, 25.1
  tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /Kontext
RHT, 16, 32.1
  anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu /Kontext
RHT, 18, 7.1
  tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /Kontext
RHT, 18, 26.2
  tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham //Kontext
RHT, 18, 29.2
  vārāṃśca viṃśatirapi galitaṃ secayettadanu //Kontext
RHT, 18, 53.1
  liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /Kontext
RHT, 2, 17.1
  iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu /Kontext
RHT, 3, 22.1
  tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /Kontext
RHT, 3, 23.2
  tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām //Kontext
RHT, 3, 26.2
  bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti //Kontext
RHT, 4, 14.2
  tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam //Kontext
RHT, 5, 25.2
  dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu //Kontext
RHT, 5, 41.2
  paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu //Kontext
RHT, 5, 44.1
  piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu /Kontext
RHT, 6, 5.2
  tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //Kontext